________________ वृत्तियुतम् श्रीआवश्यक ६दव्वगरिहाए पइमारियाए दिटुंतो-एगो मरुओ अज्झावओ, तस्स तरुणी महिला, सा बलिवइसदेवं करिती भणइ- अहं 4. चतुर्थनियुक्ति- काकाणं बिभेमित्ति, तओ उवज्झायनिउत्ता वट्टा दिवसे 2 धणुगेहिं गहिएहिं रक्खंति बलिवइसदेवं करेंति, तत्थेगो वट्टो मध्ययनम् भाष्य प्रतिक्रमणं, श्रीहारि० चिंतेइ- ण एस मुद्धा जा कागाण बिभेइ, असडिया एसा, सो तं पडिचरइ, सा य णम्मताए परकूले पिंडारो, तेण समं संपलग्गिया, अण्णया तं घडएणं णम्मयं तरंती पिंडारसगासं वच्चइ, चोरा य उत्तरंति, तेसिमेगो सुसुमारेण गहिओ, सो रडइ, 1242 भाग-३ अध्वादि॥ 992 // ताए भण्णइ- अच्छि ढोकेहित्ति, ढोक्किए मुक्को, तीए भणिओ-किं त्थ कुतित्थेण उत्तिण्णा?,सोखंडिओतं मुणितो चेव निक्षेपाः णियत्तो, सा य बितियदिवसे बलिं करेइ, तस्स य वट्टस्स रक्खणवारओ, तेण भण्णइ- दिया कागाण बीहेसि, रत्तिं तरसि अध्वादिणम्मयं / कुतित्थाणि य जाणासि, अच्छिढोक्कणियाणि य॥१॥ तीए भण्णइ- किं करेमि?, तुम्हारिसा मे णिच्छंति, सा तं दृष्टान्ताः। उवयरइ, भणइ- ममं इच्छसुत्ति, सो भणइ-कहं उवज्झायस्स पुरओ ठाइस्संति?, तीए चिंतियं-मारेमि एयं अज्झावयं तो मे एस भत्ता भविस्सइत्ति मारिओ, पेडियाए छुभेऊण अडवीए उज्झिउमारद्धा, वाणमंतरीए थंभिया, अडवीए भमित्तुमारद्धा, & द्रव्यगर्हायां पतिमारिकाया दृष्टान्तः- एको ब्राह्मणोऽध्यापकः, तस्य तरुणा महेला, सा वैश्वदेवबलिं कुर्वती भणति- अहं काकेभ्यो बिभेमीति, तत उपाध्यायF%8 नियुक्ताश्छात्रा दिवसे 2 धनुर्भिः गृहीतैः रक्षन्ति वैश्वदेवबलिं कुर्वतीम्, तत्रैकश्छात्रश्चिन्तयति- नैषा मुग्धा या काकेभ्यो बिभ्यति, अशतैिषा स तां प्रतिचरति-सा च नर्मदायाः परकूले पिण्डारस्तेन समं संप्रलग्ना, अन्यदा तां घटकेन नर्मदां तरन्ती पिण्डारसकाशं व्रजति, चौराश्चोत्तरन्ति,तेषामेकः शिशुमारेण गृहीतः, स रटति, तया 8 भण्यते- अक्षिणी छादयेति,छादिते मुक्तः, तया भणितः- किं कुतीर्थेनोत्तीर्णाः?, स छात्रस्तं जानान (तद्वन्नेव) एव निवृत्तः, सा च द्वितीयदिवसे बलिं करोति, तस्य 8 च छात्रस्य रक्षणवारकः, तेन भण्यते- दिवा काकेभ्यो बिभेषि रात्रौ तरसि नर्मदाम् / कुतीर्थानि च जानासि, अक्षिच्छादनानि च॥१॥ तया भण्यते- किं करोमि?, * त्वादृशा मां नेच्छन्ति, सा तमुपचरति, भणति- मामिच्छेति, स भणति- कथमुपाध्यायस्य पुरतः स्थास्यामीति?, तया चिन्तितं- मारयाम्येनमध्यापकं तदा ममैष भर्ता भविष्यतीति मारितः, पेटिका (मञ्जूषा) यां क्षिप्त्वाऽटव्यामुज्झितुमारब्धा, व्यन्तर्या स्तम्भिता, अटव्यां भ्रमितुमारब्धा, -* पंडारो (प्र०)। // 992 //