SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 991 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1242 अध्वादि निक्षेपाः अध्वादिदृष्टान्ताः। तेऽवि णिच्छन्ति, तेञ्चेव दायव्वा, कहं संठवेयव्वा?, जहा य दारियाए हत्था ण छिंदिजंति, कहं तेसिमुत्तरं दायव्वं?, आहते भणियव्वा- अम्हवि जइ ते चेव रूवए देह तो अम्हेवि ते चेव कडए देमो, एरिसाणि अक्खाणगाणि कहेंतीए दिवसे 2 राया छम्मासे आणीओ, सवत्तिणीओ से छिद्दाणि मग्गंति, सा य चित्तकरदारिया ओवरणं पविसिऊण एक्काणिया चिराणए मणियए चीराणि य पुरओ काउं अप्पाणं जिंदइ- तुमं चित्तयरधूया सिया, एयाणि ते पितिसंतियाणि वत्थाणि आभरणाणि य, इमा सिरी रायसिरी, अण्णाओ उदिओदियकुलवंसप्पसूयाओ रायधूयाओमोत्तुंराया तुमं अणुवत्तइ ता गव्वंमा काहिसि, एवं दिवसे 2 दारं ढक्केउं करेइ, सवित्तीहिं से कहवि णायं, ताओ रायाणं पायपडियाओ विण्णविंति- मारिजिहिसि एयाए कम्मणकारियाए, एसा उव्वरए पविसिउं कम्मणं करेति, रण्णा जोइयं सुयंच, तुट्टेण से महादेविपट्टो बद्धो, एसा दव्वणिंदा, भावणिंदाए साहुणा अप्पा णिदियव्वो-जीव! तुमे संसारं हिंडतेणं निरयतिरियगईसुंकहमवि माणुसत्ते सम्मत्तणाणचरित्ताणि लद्धाणि, जेसिं पसाएण सव्वलोयमाणिज्जो पूयणिज्जो य, ता मा गव्वं काहिसि- जहा अहं बहुस्सुओ उत्तिमचरित्तो वत्ति - तावपि नेच्छतः, तावेव दातव्यौ, कथं संस्थापयितव्या?, यथा च दारिकाया हस्तौ न छियेते, कथं ताभ्यामुत्तरं दातव्यम्, आह- तौ भणितव्यौ- अस्माकमपि यदि तानेव रूप्यकान् दत्तं तदा वयमपि तावेव कटको दद्यः, ईदृशान्याख्यानकानि कथयन्त्या दिवसे दिवसे राजा षण्मासान् आनीतः, सपत्न्यस्तस्याश्छिद्राणि 8 मार्गयन्ति, सा च चित्रकरदारिका अपवरके प्रविश्यकाकिनी चिरन्तनानि मणियुक्तानि च चीवराणि पुरतः कृत्वाऽऽत्मानं निन्दति- त्वं चित्रकरदुहिताऽऽसीः, एतानि ते पितृसत्कानि वस्त्राण्याभरणानि च, इयं श्री राज्यश्रीः, अन्या उदितोदितकुलवंशप्रसूता राजसुता मुक्त्वा राजा त्वामनुवर्तते तद् गर्व मा कृथाः, एवं दिवसे 2 द्वार स्थगयित्वा करोति, सपत्नीभिस्तस्याः तत् कथमपि ज्ञातम्, ता राज्ञे पादपतिता विज्ञपयन्ति- मार्यसे एतया कार्मणकारिण्या, एषाऽपवरके प्रविश्य कार्मणं करोति, राज्ञा दृष्टं श्रुतं च, तुष्टेन तस्या महादेवीपट्टो बद्धः, एषा द्रव्यनिन्दा, भावनिन्दायां साधुनाऽऽत्मा निन्दितव्यः- जीव! त्वया संसारं हिण्डमानेन नरकतिर्यगतिषु कथमपि मनुष्यत्वे सम्यक्त्वज्ञानचारित्राणि लब्धानि, येषां प्रसादेन सर्वलोकानां माननीयः पूजनीयश्च, तन्मा गर्व कृथाः, यथाऽहं बहुश्रुत उत्तमचारित्रो वेति। - // 991 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy