SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 990 // सीसं छिन्नं, विजेण संजीवणोसहीहिं उज्जियाविया, आणीया घरं, राइणा चउण्हवि दिण्णा, दारिया भणइ-किह अहं 4. चतुर्थचउण्हवि होमि?, तो अहं अग्गिंपविसामि, जो मए समं पविसइ तस्साहं, एवं होउत्ति, तीए समं को अग्गिंपविसइ?, कस्स मध्ययनम् दायव्वा?, बितियदिणे भणइ-णिमित्तिणा णिमित्तेण णायं जहा एसा ण मरइत्ति तेण अब्भुवगयं, इयरेहिं णिच्छियं, प्रतिक्रमणं, नियुक्तिः दारियाए चियट्ठाणस्स हेट्ठा सुरंगा खाणिया, तत्थ ताणि चियगाएणुवण्णाणि कट्ठाणि दिण्णाणि, अग्गी रइओ जाहे ताहे 1242 ताणि सुरंगाए णिस्सरियाणि, तस्स दिण्णा, अण्णं कहेहि,सा भणइ- एक्काए अविरइयाए पगयं जंतिआए कडगा मग्गिया, अध्वादि निक्षेपाः ताहे रूवएहिं बंधएण दिन्ना, इयरीए धूयाए आविद्धा, वत्ते पगए ण चेव अल्लिवेइ, एवं कइवयाणि वरिसाणि गयाणि, अध्वादिकडइत्तएहिं मग्गिया, सा भणइ- देमित्ति,जाव दारिया महती भूया ण सक्केति अवणे, ताहे ताए कडइत्तिया भणिया- दृष्टान्ताः / अण्णेविरूवए देमि, मुयह,ते णिच्छंति, तो किं सक्का हत्था छिंदिउं?, ताहे भणियं-अण्णे एरिसए चेव कडए घडावेउं देमो, शीर्ष छिन्नम्, वैद्येन संजीवन्योषध्योजीविता, आनीता गृहम्, राज्ञा चतुर्योऽपि दत्ता, दारिका भणति- कथमहं चतुर्योऽपि भवामि?, तदहमग्निं प्रविशामि, यो मया समं प्रविशति तस्याहम्, एवं भवत्विति, तया समं कोऽग्निं प्रविशति?, कस्मै दातव्या?, द्वितीयदिने भणति- नैमित्तिकेन निमित्तेन ज्ञातं यथैषा न मरिष्यतीति तेनाभ्युपगतम्, इतरैर्नेष्टम, दारिकया चितास्थानस्याधस्तात् सुरङ्गा खानिता, तत्र तानि चितिकानुरूपवर्णानि काष्ठानि दत्तानि, अग्नी रचितो यदा तदा तौ सुरङ्ग्या / निसृतौ, तस्मै दत्ता, अन्यत्कथय, सा भणति- एकयाऽविरतिकया प्रकरणं यान्त्या कटकौ मार्गितौ, तदा रूप्यकैर्बन्धेन दत्तौ (लब्धौ,) इतरस्या दुहित्राऽऽविद्धौ, वृत्ते प्रकरणे नैव ददाति, एवं कतिपयानि वर्षाणि गतानि, कटकस्वामिभ्यां मार्गितौ, सा भणति- ददामीति, यावद्दारिका महतीभूता, न शक्येते निष्काशयितुम, तदा तया 8 कटकस्वामिनी भणितौ- अन्यानपि रूप्यकान् ददामि मुञ्चतम्, तौ नेच्छतः, तत् किं शक्यौ हस्तौ छेत्तुं? तदा(तया)भणितं- अन्यौ ईदृशौ चैव कटकी कारयित्वा // 990 // ददामि, *सा कण्णा दायव्वा (प्र०)।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy