________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 989 // मणुस्से पेच्छइ, ताहे पुच्छिया- कइत्थो दिवसो छूढाणं?, एगो भणइ- चउत्थो दिवसो, सो कहं जाणइ?, तहेव बीयदिणे 4. चतुर्थकहेइ- तस्स चाउत्थजरो तेण जाणेइ, अण्णं कहेइ दो सवत्तिणीओ, एक्काए रयणाणि अत्थि, सा इयरीएण विस्संभइ मा मध्ययनम् प्रतिक्रमणं, हरेज्जा, तओऽणाए जत्थ णिक्खमंती पविसंती य पिच्छइ तत्थ घडए छोढूण ठवियाणि, ओलित्तो घडओ, इयरीए विरह नियुक्तिः णाउं हरिउं रयणाणि तहेव य घडओ ओलित्तो, इयरीए णायं हरियाणित्ति, तो कहं जाणइ, उलित्तए हरिताणित्ति?, बिइए 1242 दिवसे भणइ- सो कायमओ घडओ, तत्थ ताणि पडिभासंति हरिएसु णत्थि, अण्णं कहेहि, भणइ- एगस्स रण्णो चत्तारिख अध्वादि निक्षेपाः पुरिसरयणाणि तं०-'नेमित्ती रहकारो सहस्सजोही तहेव विज्जो य। दिण्णा चउण्ह कण्णा परिणीया नवरमेक्केण // 2 // अध्वादिकथं?, तस्स रणो अइसुंदरा धूया, सा केणवि विजाहरेण हडा, ण णज्जइ कुओऽवि पिक्खिया, रण्णा भणियं- जो दृष्टान्ताः / कण्णगं आणेइ तस्सेव सा, तओ णेमित्तिएण कहियं- अमुगं दिसंणीया, रहकारेण आगासगमणो रहो कओ, तओ चत्तारिवितं विलग्गिऊण पहाविया, अम्मि (ब्भि) ओ विजाहरो, सहस्सजोहिणा सोमारिओ, तेणवि मारिजंतेण दारियाए - मनुष्यौ प्रेक्षते, तदा पृष्टी- कतिथो दिवसः क्षिप्तयोः?, एको भणति- चतुर्थो दिवसः, स कथं जानाति?, तथैव द्वितीयदिने कथयति- तस्य चातुर्थज्वरस्तेन जानाति, अन्यत् कथयति- द्वे सपत्न्यौ, एकस्या रत्नानि सन्ति, सा इतरस्यै न विश्रम्भति मा हार्षीत्, ततोऽनया यत्र निष्क्रामन्ती प्रविशन्ती च प्रेक्षते तत्र घटे क्षिप्त्वा स्थापितानि, अवलिप्तो घटकः, इतरयाऽपि रहो ज्ञात्वा हृत्वा रत्नानि तथैव च घटकोऽवलिप्तः, इतरया ज्ञातं हृतानीति, तत् कथं जानाति? अवलिप्से हृतानीति, द्वितीयदिवसे कथयति- स काचमयो घटकः, तत्र तानि प्रतिभासन्ते हृतेषु न सन्ति, अन्यत् कथय-एकस्य राज्ञश्चत्वारि पुरुषरत्नानि तद्यथा- नैमित्तिको रथकारः* सहस्रयोधी तथैव वैद्यश्च / दत्ता चतुर्थ्यः कन्या परिणीता नवरमेकेन // 1 // कथं?, तस्य राज्ञोऽतिसुन्दरा दुहिता, सा केनापि विद्याधरेण हृता, न ज्ञायते कुतोऽपीक्षिता,8 // 989 // राज्ञा भणितं- यः कन्यकामानयति तस्यैव सा, ततो नैमित्तिकेन कथितं- अमूं दिशं नीता, रथकारेण आकाशगमनो रथः कृतः, ततश्वत्वारोऽपि तं विलग्य प्रधाविताः, भ्यागतो विद्याधरः, सहस्रयोधिना स मारितः, तेनापि मार्यमाणेन दारिकायाः-* कहेहि (प्र०)।