SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 988 // जुगवं तिन्नि वरगा आगया, दक्खिण्णेणं मातिभातिपितीहि तिण्हवि दिण्णा, जणत्ताओ आगयाओ, सा य रत्तिं अहिणा 4. चतुर्थखइया मया, एगो तीए समंदहो, एगो अणसणं बइट्ठो, एगेण देवो आराहिओ, तेण संजीवणो मंतो दिण्णो, उज्जीवाविया, मध्ययनम् प्रतिक्रमणं, ते तिण्णिवि उवट्ठिया, कस्स दायव्वा?, किं सक्का एक्का दोण्हं तिण्हं वा दाउं?, तो अक्खाहत्ति, भणइ-निद्दाइया सुवामि, नियुक्तिः कल्लं कहेहामि, तस्स अक्खाणयस्स कोउहल्लेणं बितियदिवसे तीसे चेव वारो आणत्तो, ताहे सा पुणो पुच्छइ, भणइ-जेण 1242 उजियाविया सो पिया, जेण समं उज्जीवाविया सो भाया, जो अणसणं बइट्ठो तस्स दायव्वति, सा भणइ- अण्णं कहेहि, अध्वादि निक्षेपाः सा भणइ- एगस्स राइणो सुवण्णकारा भूमिधरे मणिरयणकउज्जोया अणिग्गच्छंता अंतेउरस्स आभरणगाणि घडाविज्जंति, अध्वादिएगो भणइ- का उण वेला वट्टइ?, एगो भणइ- रत्ती वट्टइ, सो कहं जाणइ?, जो ण चंदंण सूरं पिच्छइ, तो अक्खाहि, सा दृष्टान्ताः / भणइ-णिद्दाइया, बितियदिणे कहेइ- सो रत्तिअंधत्तणेण जाणइ, अण्णं अक्खाहित्ति, भणइ- एगो राया तस्स दुवे चोरा उवट्ठिया, तेण मंजूसाए पक्खिविऊण समुद्दे छुढा, ते किच्चिरस्सवि उच्छल्लिया, एगेण दिट्ठा मंजूसा, गहिया, विहाडिया, युगपत्त्रयो वरका आगताः, दाक्षिण्येन मातृभ्रातृपितृभिस्त्रिभ्योऽपि दत्ता, जनता आगताः, सा च रात्रावहिना दष्टा मृता, एकस्तया समं दग्धः, एकोऽनशनमुपविष्टः, एकेन देव आराद्धः, तेन संजीवनो मन्त्री दत्तः, उज्जीविता, ते त्रयोऽपि उपस्थिताः, कस्मै दातव्या?, किं शक्या एका द्वाभ्यां त्रिभ्यो वा दातुम्, तदाख्याहि, भणति-8 निद्राणा स्वपीमि, कल्ये कथयिष्यामि, तस्याख्यानिकस्य कौतूहलेन द्वितीयदिवसे तस्यायेव वारो दत्तः, तदा सा पुनः पृच्छति, भणति- येनोज्जीविता स पिता, येन सममुज्जीविता स भ्राता, योऽनशनं प्रविष्टस्तस्मै दातव्येति, सा भणति- अन्यद् कथय, सा भणति- एकस्य राज्ञः सुवर्णकारा भूमिगृहे मणिरत्नकृतोद्योता है अनिर्गच्छन्तोऽन्तःपुरात् आभरणकानि कुर्वन्ति, एको भणति-का पुनर्वेला वर्तते? एको भणति-रात्रिर्वर्तते, स कथं जानाति? न यश्चन्द्रं न सूर्यं प्रेक्षते, तदाख्याहि, सा // 988 / / भणति- निद्रिता, द्वितीयदिवसे कथयति- स रात्र्यन्धत्वेन जानाति, अन्यदाख्याहीति, भणति- एको राजा तस्मै द्वौ चौरावुपस्थापितौ, तेन मञ्जूषायां प्रक्षिप्य समुद्रे क्षिप्तौ,तौ कियच्चिरेणाप्युच्छलितौ, एकेन दृष्टा मञ्जूषा, गृहीता, उद्घाटिता, 2* जण्णत्ताओ (प्र०) / * पइट्टो (प्र०)।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy