________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1242 अध्वादिनिक्षेपाः अध्वादिदृष्टान्ताः। // 987 // च पिउणो भत्तं आणेमि, एगो य पुरिसो रायमग्गे आसेण वेगप्पमुक्केण एइ, ण से विण्णाणं किहवि कंचि मारिजामित्ति, तत्थाहं सएहिं पुण्णेहिं जीविया, एस एगो पाओ, बिइयो पाओ राया, तेण चित्तकराणं चित्तसभा विरिक्का, तत्थ इक्विक्के कुटुंबे बहुआ चित्तकरा मम पिया इक्कओ, तस्सवि तत्तिओ चेव भागो दिन्नो, तइओ पाओ मम पिया, तेण राउलियं चित्तसभं चित्तंतेण पुव्वविद्वत्तं णिट्ठवियं, संपइ जो वा सो वा आहारो सोय सीयलो केरिसो होइ?, तो आणीए सरीरचिंताए जाइ, राया भणइ- अहं किह चउत्थो पाओ?, सा भणइ-सव्वोवि ताव चिंतेइ-कुतो इत्थ आगमो मोराणं?,जइवि ताव आणितिल्लयं होज तोवि ताव दिट्ठीए णिरिक्खिज्जइ, सो भणइ- सच्चयं मुक्खो, राया गओ, पिउणा जिमिए सा घरं गता, रण्णा वरगा पेसिया, तीए पियामाया भणिया- देह ममंति, भण्णइ य अम्हे दरिहाणि किह रण्णो सपरिवारस्स पूर्य काहामो? दव्वस्स से रण्णाघरं भरियं, दासी यऽणाए सिक्खाविया- ममं रायाणं संवाहिती अक्खाणयं पुच्छिज्जासि जाहे कराया सोउकामो, जा सामिणी राया पवट्टइ किंचि ताव अक्खाणयं कहेहि, भणइ, कहेमि, एगस्स धूया, अलंघणिज्जा य च पित्रे भक्तमानयामि (यन्त्यभूत् तदा) एकश्च पुरुषो राजमार्गेऽश्वेन धावताऽऽयाति (यान्नभूत), न तस्य विज्ञानं कथमपि कश्चित् मारयिष्यामीति, तत्राहं स्वकैः पुण्यैर्जीविता, एष एकः पादः, द्वितीयः पादो राजा, तेन चित्रकरेभ्यश्चित्रसभा विरिक्ता, तत्रैकैकस्मिन् कुटुम्बे बहुकाश्चित्रकरा मम पितैकाकी, तस्मायपि तावानेव भागो दत्तः, तृतीयः पादो मम पिता, तेन राजकुलीनां चित्रसभां चित्रयता पूर्वार्जितं निष्ठितम्, सम्प्रति यो वा स वाऽऽहारः स च शीतलः कीदृशो भवति?, त (य) दाऽऽनीते शरीरचिन्तायै याति, राजा भणति- अहं कथं चतुर्थः पादः, सा भणति- सर्वोऽपि तावचिन्तयति- कुतोऽत्रागमो मयूराणां?, यद्यपि तावदानीतो भवेत् तदापि तावद्दष्ट्या निरीक्ष्यते, स भणति- सत्यं मूर्खः, राजा गतः, पितरि जिमिते सा गृहं गता, राज्ञा वरकाः प्रेषिताः, तस्याः मातापितरौ भणिती- दत्तं मह्यमिति, भणितवन्तौ- वयं दरिद्राः कथं राज्ञः सपरिवारस्य पूजां कुर्मः?, द्रव्येण तस्य राज्ञा गृहं भृतम्, दासी चानया शिक्षिता- मां राजानं संवाहयन्ती पृच्छेयंदा राजा स्वपितुकामः, यावत्स्वामिनि! राजा प्रवर्त्तते किश्चित्तावदाख्यानकं कथय, भणति- कथयामि, एकस्य दुहिता, अलङ्कुनीयाश्च - // 987 //