________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 986 // दृष्टान्ताः / पडिनियत्ता, ते य पट्ठिया पडिया पराणीए, भग्गं च तेहिं पराणीयं, सम्माणिया य पहुणा, पच्छा सुभडवायं सोभंति 4. चतुर्थवहमाणा, एतं गीयत्थं सोउंतस्ससाहुणो चिंता जाया-एमेव संगामत्थाणीया पव्वज्जा,जइतओ पराभज्जामितो असरिसजणेण मध्ययनम् प्रतिक्रमणं, हीलिस्सामि- एस समणगो पच्चोगलिओत्ति, पडिनियत्तो आलोइयपडिक्वंतेण आयरियाण इच्छा पडिपूरिया 5 / इयाणिं नियुक्तिः जिंदाए दोण्हं कणगाणं बिइया कण्णगा चित्तकरदारिया उदाहरणं कीरइ- एगंमि णयरे राया, अण्णेसिं राइणं चित्तसभा |1242 अस्थि ममणस्थित्ति जाणिऊण महइमहालियं चित्तसभंकारेऊण चित्तकरसेणीए समप्पेइ, ते चित्तेन्ति, तत्थेगस्स चित्तगरस्स अध्वादि निक्षेपाः धूया भत्तं आणेइ, राया य रायमग्गेण आसेण वेगप्पमुक्केण एइ, सा भीया पलाया किहमवि फिडिया गया, पियावि से ताहे अध्वादिसरीरचिंताए गओ, तीए तत्थ कोट्टिमे वण्णएहिं मोरपिच्छं लिहियं, रायावि तत्थेव एगाणिओ चंकमणियाओ करेति,सावि अण्णचित्तेण अच्छइ, राइणो तत्थ दिट्ठी गया, गिण्हामित्ति हत्थो पसारिओ, णहा दुक्खाविया, तीए हसियं, भणियं चऽणाए-तिहि पाएहिं आसंदओ ण ठाइ जाव चउत्थं पायं मग्गंतीए तुमंसिलद्धो, राया पुच्छइ-किहत्ति?,सा भणइ- अहं 8 प्रतिनिवृत्ताः, ते च प्रस्थिताः पतिताः परानीके, भग्नं च तैः परानीकम्, सन्मानिताश्च प्रभुणा, पश्चात् शोभन्ते सुभटवादं वहमानाः, एनं गीतिकार्थं श्रुत्वा तस्य 8साधोश्चिन्ता जाता-एवमेव संग्रामस्थानीया प्रव्रज्या, यदि ततः पराभज्ये तदाऽसदृशजनेन हील्ये- एष श्रमणकः प्रत्यवगलित इति, प्रतिनिवृत्त आलोचितप्रतिक्रान्तेना8चार्याणामिच्छा प्रतिपूरिता 5 / इदानीं निन्दायां द्वयोः कन्ययोर्द्वितीया कन्यका चित्रकरदारिकोदाहरणं क्रियते- एकस्मिन् नगरे राजा, अन्येषां राज्ञां चित्रसभाऽस्ति मम नास्तीति ज्ञात्वा महातिमहालयां चित्रसभां कारयित्वा चित्रकरश्रेण्यै समर्पयति, ते चित्रयन्ति, तत्रैकस्य चित्रकरस्य दुहिता भक्तमानयति, राजा च राजमार्गेणाश्वेन धावता याति, सा भीता पलायिता कथमपि छुटिता गता, पिताऽपि तस्यास्तदा शरीरचिन्तायै गतः, तया तत्र कुट्टिमे वर्णकैर्मयूरपिच्छं लिखितम्, राजाऽपि तत्रैवैकाकी 8 // 986 / / चङ्कमणिकाः करोति, साप्यन्यचित्तेन तिष्ठति, राज्ञस्तत्र दृष्टिगता, गृहामीति हस्तः प्रसारितः, नखा दुःखिताः, तया हसितम्, भणितं चानया- त्रिभिः पादैरासन्दको न तिष्ठति यावच्चतुर्थं पादं मार्गयन्त्या त्वमसि लब्धः, राजा पृच्छति- कथमिति?, सा भणति- अहं * गयागयाई (प्र०)।