________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 985 // तंरायाणं सरणमुवगओ, रण्णा य से सा दिण्णा, इट्ठाजाया, तेण ससुरसमग्गेण दाइए णिज्जिऊण रज्जं लद्धं, सा से महादेवी |4. चतुर्थजाया, एसा दव्वणियत्ती, भावणियत्तीए दिटुंतस्स उवणओ- कण्णगत्थाणीया साहू धुत्तत्थाणीएसु विसएसु आसज्जमाणा मध्ययनम् प्रतिक्रमणं, गीतत्थाणीएण आयरिएण जे समणुसिट्ठा णियत्ता ते सुगइं गया, इयरे दुग्गइं गया। बितियं उदाहरणं दव्वभावणियत्तणे नियुक्तिः एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्तिकाउंतं आयरिया वट्टाविंति, अण्णया सो असुहकम्मोदएण पडिगच्छामित्ति |1242 पहाविओ, णिगच्छंतो य गीतं सुणेइ, तेण मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायंति अध्वादि निक्षेपाः तरियव्वाय पइण्णिया मरियव्वंवा समरे समत्थएणं / असरिसजणउल्लावान हुसहियव्वा कुलपसूयएणं // 1 // ' अस्याक्षर- अध्वादिगमनिका 'तरितव्या वा' निर्वोढव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, दृष्टान्ताः / तथा केनचिन्महात्मनैतत्संवाद्युक्तं- लजां गुणौघजननी जननीमिवाऽऽर्यामत्यन्तशुद्धहृदयामनुवर्तमानाः। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥गीतियाए भावत्थो जहा- केइ लभूजसा सामिसंमाणिया सुभडा रणे पहारओ विरया भज्जमाणा एगेण सपक्खजसावलंबिणा अप्फालिया- ण सोहिस्सह पडिप्पहरा गच्छमाणत्ति, तं सोउंड - शरणमुपगतः, राज्ञा च तस्मै सा दत्ता, इष्टा जाता, तेन श्वशुरसमग्रेण दायादान् निर्जित्य राज्यं लब्धम्, सा तस्य महादेवी जाता, एषा द्रव्यनिवृत्तिः / भावनिवृत्तौ / दृष्टान्तस्योपनयः- कन्यास्थानीयाः साधवः धूर्तस्थानीयेषु विषयेषु आसजमाना गीतस्थानीयेनाचार्येण ये समनुशिष्टा निवृत्तास्ते सुगतिं गताः, इतरे दुर्गतिं गताः // द्वितीयमुदाहरणं द्रव्यभावनिवर्त्तने- एकस्मिन् गच्छे एकस्तरुणो ग्रहणधारणासमर्थ इतिकृत्वा तमाचार्या वर्त्तयन्ति, अन्यदा सोऽशुभकर्मोदयेन प्रतिगच्छामीति प्रधावितः, निर्गच्छंश्च गीतं शृणोति, तेन मङ्गलनिमित्तमुपयोगो दत्तः, तत्र च तरुणाः शूरयुवान इमां गीतिकां गायन्ति-गीतिकाया भावार्थो यथा- केचिल्लब्धयशसः स्वामिसन्मानिताः // 985 // सुभटा रणे प्रहारतो विरता नश्यन्त एकेन स्वपक्षयशोऽवलम्बिना स्खलिताः- न शोभिष्यथ प्रतिप्रहारं गच्छन्त इति, तच्छ्रुत्वा =* ण्णा।