________________ | श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 984 // णयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्थेगो धुत्तो महुरेण सरेण गायइ, तस्स कोलियस्स धूया तेण समं संपलग्गा, 4. चतुर्थतेणंभण्णइ-नस्सामोजावणणज्जामुत्ति, सा भणइ-मम वयंसिया रायकण्णगा, तीए समंसंगारोजहा दोहिवि एक्कभजाहि मध्ययनम् प्रतिक्रमणं, होयव्वंति, तोऽहं तीए विणा ण वच्चामि, सो भणइ- सावि आणिजउ, तीए कहियं, पडिस्सुयं चऽणाए, पहाविया महल्लए नियुक्तिः पचूसे, तत्थ केणवि उग्गीयं-'जइ फुल्ला कणियारया चूयय! अहिमासमयंमि घुटुंमि / तुह न खमं फुल्लेउं जड़ पच्चंता करिति |1242 डमराई॥१॥' रूपकम्, अस्य व्याख्या- यदि पुष्पिताः के?- कुत्सिताः कर्णिकारा:- वृक्षविशेषाः कर्णिकारकाः, चूत अध्वादि निक्षेपाः एव चूतकः, संज्ञायां कन्, तस्यामन्त्रणं हे चूतक! अधिकमासे घोषिते शब्दिते सति तवन क्षमं न समर्थं न युक्तं पुष्पितुम्, यदि अध्वादिप्रत्यन्तका नीचकाः 'कुत्सायामेव कन्' कुर्वन्ति डमरकानि अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि?, नैष सतां न्याय दृष्टान्ताः / इति भावार्थः॥१॥ एवं च सोउं रायकण्णा चिंतेइ- एस चूओ वंसतेण उवालद्धो, जइ कणियारो रुक्खाण अंतिमो पुप्फिओ ततो तव किं पुप्फिएण उत्तिमस्स?, ण तुमे अहियमासघोसणा सुया?, अहो! सुठु भणियं- जड़ कोलिगिणी एवं करेइ तो किंमएवि कायव्वं?, रयणकरंडओवीसरिउत्ति एएण छलेण पडिनियत्ता, तद्दिवसंच सामंतरायपुत्तो दाइयविप्परद्धो कोलिकः, तस्य शालायां धूर्ता वयन्ति, तत्रैको धूर्तो मधुरेण स्वरेण गायति, तस्य कोलिकस्य दुहिता तेन समं संप्रलग्ना, तेन भण्यते- नश्यावो यावन्न ज्ञायावहे 8 इति, सा भणति- मम वयस्या राजकन्या तया समं संकेतो यथा द्वाभ्यामप्येकभार्याभ्यां भवितव्यमिति, तदहं तया विना न व्रजामि, स भणति- साऽप्यानीयताम्, तया / कथितम्, प्रतिश्रुतं चानया, प्रधाविता महति प्रत्यूषे, तत्र केनाप्युद्गीत- / एवं च श्रुत्वा राजकन्या चिन्तयति- एष चूतो वसन्तेनोपालब्धः, यदि कर्णिकारो वृक्षाणामन्त्यः // 984 // पुष्पितस्ततस्तव किं पुष्पितेनोत्तमस्य? न त्वयाऽधिकमासघोषणा श्रुता?, अहो सुष्छु भणितं- यदि कोलिकी एवं करोति तदा किं मयाऽपि कर्त्तव्यं?, रत्नकरण्डको विस्मृत इत्येतेन छलेन प्रतिनिवृत्ता, तद्दिवसे च सामन्तराजपुत्रो दायादधाटितस्तं -