SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 983 // जिणकप्पस्स तं मग्गं पडिवज्जड़ सो दुद्धघडट्ठाणियं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए अणाभागी भवइ, जो 4. चतुर्थपुण गीयत्थो दव्वखित्तकालभावावईसु जयणाए जयइ सो संजमं अविराधित्ता अचिरेण सिद्धिं पावेइ 3 / इयाणिं वारणाए मध्ययनम् प्रतिक्रमणं, विसभोयणतलाएण दिटुंतो- जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु दुद्धदधिभक्खभोज्जाइसु विसं नियुक्तिः पक्खिवावेइ, जाणि य मिट्ठपाणियाणि वावितलागाईणि तेसु य जे य रुक्खा पुप्फफलोवगा ताणिवि विसेण संजोएऊण 1242 अव्वक्कंतो, इयरोराया आगओ, सोतं विसभावियं जाणिऊण घोसावेइ खंधावारे- जो एयाणि भक्खभोजाणि तलागाईसु अध्वादि निक्षेपाः य मिट्ठाणि पाणियाणि एएसुयरुक्खेसु पुप्फफलाणि मिट्ठाणि उवभुंजइ सोमरइ, जाणि एयाणि खारकडुयाणि दुणापाणि-2 अध्वादियाणि उवभुंजेह, जे तं घोसणंसुणित्ता विरया ते जीविया, इयरे मता, एसा दव्ववारणा भाववारणा (ए) दि¢तस्स उवणओ- दृष्टान्ताः। एवमेव रायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते बहूणि जम्मणमरणाणि पाविहिति, इयरे संसाराओ उत्तरंति 4 / इयाणिं णियत्तीए दोण्हं कण्णयाणं पढमाए कोलियकण्णाए दिटुंतो कीरइ- एगम्मि जिनकल्पस्य तं मार्ग प्रतिपद्यते स दुग्धघटस्थानीयं चारित्रं विराध्य कन्यकास्थानीयायाः सिद्धेरनाभागी भवति, यः पुनर्गीतार्थो द्रव्यक्षेत्रकालभावापत्सु यतनया 8 यतते स संयम अविराध्याचिरेण सिद्धिं प्राप्नोति 3 / इदानीं वारणायां विषभोजनतटाकेन दृष्टान्तः- यथैको राजा परचक्रागममदूरागतं च ज्ञात्वा ग्रामेषु * दुग्धदधिभक्ष्यभोज्यादिषु विषं प्रक्षेपयति, यानि च मिष्टपानीयानि वापीतटाकादीनि तेषु च ये च वृक्षाः पुष्पफलोपगास्तान्यपि विषेण संयोज्यापक्रान्तः, इतरो राजाऽऽगतः, स तं विषभावितं ज्ञात्वा घोषयति स्कन्धावारे- य एतानि भक्ष्यभोज्यानि तडाकादिषु च मिष्टानि पानीयानि एतेषु च वृक्षेषु पुष्पफलानि मिष्टानि उपभुङ्क्ते स म्रियते,8 यान्येतानि क्षारकटुकानि दुर्गन्धपानीयानि (तानि) उपभुक्ष्व, ये तां घोषणां श्रुत्वा विरतास्ते जीविताः, इतरे मृताः, एषा द्रव्यवारणा, भाववारणा, दृष्टान्तस्योपनयः-8॥९८३॥ एवमेव राजस्थानीयैस्तीर्थकरैर्विषान्नपानसदृशा विषया इतिकृत्वा वारिताः, तेषु ये प्रसक्तास्ते बहूनि जन्ममरणानि प्राप्स्यन्ति, इतरे संसारात् उत्तरन्ति 4 / इदानीं निवृत्ती द्वयोः कन्ययोः प्रथमया कोलिककन्यया दृष्टान्तः क्रियते- एकस्मिन्नगरे -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy