________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 981 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, नियुक्तिः 1242 अध्वादिनिक्षेपाः अध्वादिदृष्टान्ताः / पासाओ कारिओ, अण्णा भज्जा आणीया, भणिया य- जति एस पासाओ विणस्सइ तो ते अहं णत्थि, एवं भणिऊण दिसाजत्ताएगओ, साऽविसे महिला तंपासायं सव्वादरेण तिसंझं अवलोएति, जं किंचि तत्थ कट्ठकम्मे लेप्पकम्मे चित्तकम्मे पासाए वा उत्तुडियाइ पासइ तं संठवावेति किंचि दाऊण, तओ सो पासाओ तारिसो चेव अच्छइ, वाणियगेण आगएण दिट्ठो, तुट्टेण सव्वस्सघरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इयरा असणवसणरहिया अञ्चंतदुक्खभागिणी जाया, एसा दव्वपडिचरणा, भावे दिटुंतस्स उवणओ- वाणियगत्थाणीएणाऽऽयरिएण पासायत्थाणीओ संजमो पडिचरियव्वोत्ति आणत्तो, एगेण साहुणा सातासुक्खबहुलेण ण पडिचरिओ, सो वाणिगिणीव संसारे दुक्खभायणं जाओ, जेण पडिचरिओ अक्खओ संजमपासाओ धरिओ सो णेव्वाणसुहभागी जाओ 2 / इयाणिं परिहरणाए दुद्धकाएण दिटुंतो भण्णइ- दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेसु वसंति, तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओ दोवि भगिणीओ तस्स समगं चेव वरियाओ आगयाओ, सो भणइ- दुण्ह प्रासादः कारितः, अन्या भार्याऽऽनीता, भणिता च- यद्येष प्रासादो विनश्यति तदा तेऽहं नास्ति, एवं भणित्वा दिग्यात्रायै गतः, साऽपि तस्य महिला तं प्रासादं सर्वादरेण त्रिसन्ध्यमवलोकयति, यत्किञ्चित्तत्र काष्ठकर्मणि लेप्यकर्मणि चित्रकर्मणि प्रासादे वा राज्यादि पश्यति तत् संस्थापयति किञ्चिद्दत्त्वा, ततः स प्रासादः तादृश एव तिष्ठति, वणिजाऽऽगतेन दृष्टः, तुष्टेन सर्वस्य गृहस्य स्वामिनी कृता, विपुलभोगसमन्वागता जाता, इतराऽशनवसनरहिताऽत्यन्तदुःखभागिनी जाता, एषा द्रव्यपरिचरणा, भावे दृष्टान्तस्योपनयः- वणिक्स्थानीयेनाचार्येण प्रासादस्थानीयः संयमः प्रतिचरितव्य इत्याज्ञप्तः, एकेन साधुना सातासौख्यबहुलेन न प्रतिचरितः, स वणिग्जायेव * संसारे दुःखभाजनं जातः, येन प्रतिचरितोऽक्षत: संयमप्रासादो धृतः स निर्वाणसुखभागी जातः 2 / इदानी परिहरणायां दुग्धकायेन दृष्टान्तो भण्यते- दुग्धकायो नाम दुग्धघटकस्य कापोती, एकः कुलपुत्रः, तस्य द्वे भगिन्यौ अन्यग्रामयोर्वसतः, तस्य दुहिता जाता, भगिन्योः पुत्रौ तयोः वयःप्राप्तयोः ते द्वे अपि भगिन्यौ तेन सममेव वरिके आगते, स भणति- द्वयोरर्थिनोः // 2