________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 980 // अण्णओ अणकमंतो तेहिं चेव पएहिं पडिओसरसि तओ मुच्चसि, सो भीओ परेण जत्तेण तेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोइयाणं भोगाणं आभागीजाओ, इयरो चुक्को, एतं दव्वपडिक्कमणं, भावे दिटुंतस्स उवणओ- रायत्थाणीएहिं / मध्ययनम् प्रतिक्रमणं, तित्थयरेहिं पासायत्थाणीओ संजमो रक्खियव्वोत्ति आणत्तं, सो य गामिल्लगत्थाणीएण एगेण साहुणा अइक्कमिओ, सो | नियुक्तिः रागद्दोसरक्खगऽब्भाहओ सुचिरं कालं संसारे जाइयव्वमरियव्वाणि पाविहिति, जो पुण किहवि पमाएण अस्संजमं गओ 1242 तओपडिनियत्तो अपुणकरणाए पडिक्कमए सो णिव्वाणभागी भवइ, पडिक्कमणे अद्धाणदिटुंतोगतो१।इयाणिं पडिचरणाए अध्वादि निक्षेपाः पासाएण दिटुंतो भण्णइ- एगम्मि णयरे धणसमिद्धो वाणियओ, तस्स अहुणुट्टिओ पासाओ रयणभरिओ, सो तं भजाए अध्वादिउवणिक्खिविउंदिसाजत्ताए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिव्वावडा न तस्स पासायस्स अवलोयणं करेइ, दृष्टान्ताः / तओ तस्स एगं खंड पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहिइत्ति, अण्णया पिप्पलपोतगो जाओ, किं एत्तिओ करेहित्ति णावणीओ तीए, तेण व९तेण सो पासाओ भग्गो, वाणियगो आगओ, पिच्छइ विणटुं पासायं, तेण सा णिच्छूढा, अण्णो यद्यन्यतोऽनाक्राम्यन् तैरेव पद्भिः प्रत्यवसर्पसि ततो मुच्यसे, स भीतः परेण यत्नेन तैरेव पद्भिः प्रतिनिवृत्तः, स मुक्तः, ऐहलौकिकानां भोगानामाभागीजातः, इतरो भ्रष्टः, एतद् द्रव्यप्रतिक्रमणम्, भावे दृष्टान्तस्योपनयःराजस्थानीयैस्तीर्थकरैः प्रासादस्थानीयः संयमो रक्षयितव्य इत्याज्ञप्तम्, स च ग्रामेयकस्थानीयेनैकेन साधुनाऽतिक्रान्तः, स रागद्वेषरक्षकाभ्याहतः सुचिरं कालं संसारे जन्ममरणानि प्राप्स्यति, यः पुनः कथमपि प्रमादेनासंयमं गतस्ततः प्रतिनिवृत्तोऽपुनःकरणतया प्रतिक्राम्यति स निर्वाणभागी भवति, प्रतिक्रमणेऽध्वन्यदृष्टान्तःगतः। इदानीं प्रतिचरणायां प्रासादेन दृष्टान्तो भण्यते- एकस्मिन् नगरे धनसमृद्धो वणिग, तस्याधुनोत्थितः प्रासादो रत्नभृतः, स तं भार्यायामुपनिक्षिप्य दिग्यात्रायै गतः, सा शरीरे लग्ना, मण्डनप्रसाधनादिव्यापृता न तस्य प्रासादस्यावलोकनं करोति, ततस्तस्यैको भागः पतितः, सा चिन्तयति- // 980 // किमेतावत् करिष्यति?, अन्यदा पिष्पलपोतको जातः, पतितः, किमेतावान् करिष्यतीति नापनीतः तया, तेन वर्धमानेन स प्रासादो भग्नः, वणिक् आगतः, प्रेक्षते विनष्ट प्रासादम्, तेन सा निष्काशिता, अन्यः