SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 979 // वस्त्रसुवर्णादेर्वा जलक्षारादिभिरिति, क्षेत्रशुद्धिर्यत्र व्यावय॑ते क्रियते वा क्षेत्रस्य वा कुलिकादिनाऽस्थ्यादिशल्योद्धरणमिति, 4. चतुर्थकालशुद्धिर्यत्र व्यावय॑ते क्रियते वा शङ्क्वादिभिर्वा कालस्य शुद्धिः क्रियत इति, भावशुद्धिर्द्विधा- प्रशस्ताऽप्रशस्ता च, मध्ययनम् प्रतिक्रमणं, प्रशस्ता ज्ञानादेरप्रशस्ता चाशुद्धस्य सतः क्रोधादेवैमल्याधानं स्पष्टतापादनमित्यर्थः, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेः नियुक्तिः प्रशस्ता, तयेहाधिकारः, प्रतिक्रमणपर्यायता चास्या:स्फुटा, एवं प्रतिक्रमणमष्टधा भवतीति गाथार्थः // 1241 // साम्प्रतं 1242 विनेयानुग्रहाय प्रतिक्रमणादिपदानां यथाक्रमं दृष्टान्तान् प्रतिपादयन्नाह अध्वादि निक्षेपाः नि०-अाणे पासाए दुद्धकाय विसभोयणतलाएं। दो कन्नाओ पइमारियाय वत्थे य अगए य॥१२४२॥ अध्वादिअध्वानः प्रासादः दुग्धकायः विषभोजनं तडागं द्वे कन्ये पतिमारिका च वस्त्रं चागदश्च, तत्थ पडिक्कमणे अद्धाणदिटुंतो- जहा दृष्टान्ताः। एगो राया णयरबाहिं पासायं काउकामो सोभणे दिणे सुत्ताणि पाडियाणि, रक्खगा णिउत्ता भणिया य- जइ कोइ इत्थ पविसिज्ज सोमारेयव्वो, जइपुण ताणि चेव पयाणि अक्कमंतोपडिओसरइ सोमोयव्वो, तओतेसिंरक्खगाण वक्खित्तचित्ताणं कालहया दो गामिल्लया पुरिसा पविट्ठा, तेण णाइदूरं गया रक्खगेहिं दिट्ठा, उक्करिसियखग्गेहि य संलत्ता- हा दासा! कहिं / एत्थ पविट्ठा?, तत्थेगो काकधट्ठो भणइ- को एत्थ दोसोत्ति इओ तओ पहाविओ, सो तेहिं तत्थेव मारिओ, बितिओ भीओ तेसु चेव पएसु ठिओ भणइ-सामि! अयाणंतो अहं पविट्ठो, मा मं मारेह, जंभणह तं करेमित्ति, तेहिं भण्णइ-जइ Oतत्र प्रतिक्रमणेऽध्वन्यदृष्टान्तः, यथा एको राजा नगराहिः प्रासादं कर्तुकामः शोभने दिने सूत्राणि पातितवान्, रक्षका नियुक्ता भणिताश्च- यदि कश्चित् अत्र प्रविशेत् स मारयितव्यः, यदि पुनस्तानेव पादान् आक्राम्यन् प्रत्यवसर्पति स मोक्तव्यः, ततस्तेषां रक्षकाणां व्याक्षिप्तचित्तानां कालहती द्वौ ग्रामेयकौ पुरुषौ प्रविष्टौ, तौल नातिदूरं गतौ रक्षकैदृष्टी, आकृष्टखनैश्च संलप्तौ हा दासौ! क्वात्र प्रविष्टौ?, तत्रैकः काकधृष्टो भणति- कोऽत्र दोष इति इतस्ततः प्रधावितः, स तैस्तत्रैव मारितः, 8 द्वितीयो भीतस्तयोरेव पदोः स्थितो भणति- स्वामिन्! अजानानोऽहं प्रविष्ट : मा मां मीमरः, यद्भणथ तत्करोमीति, तैर्भण्यते-२ // 9 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy