________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 978 // निन्दा, आत्माऽध्यक्षमात्मकुत्सेत्यर्थः, सा च नामादिभेदतः षोढा भवति, तथा चाह 4. चतुर्थनि०- णामं ठवणा दविए खित्ते काले तहेव भावे य। एसो खलु निंदाए णिक्खेवो छव्विहो होइ // 1239 // मध्ययनम् प्रतिक्रमणं, तत्रनामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनामनुपयुक्तस्यसम्यग्दृष्टोपयुक्तस्य वा निह्नवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा / त, पात्रानन्दा नियुक्तिः यत्र व्याख्यायते क्रियते वा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते वा दुर्भिक्षादेर्वा कालस्य, भावनिन्दा |1239 प्रशस्तेतरभेदा, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणविषयेति, हा! दुछु कयं हा! दुइ कारियं दुइ प्रतिक्रमणे कार्थिकानि अणुमयं हत्ति / अंतो 2 डज्झइ झुसिरुव्व दुमो वणदवेणं // 1 // अथवौघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमण तेषां पर्यायता स्फुटेति गाथार्थः // 1239 // गर्हेदानीम्, तत्र 'गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकार: टाप, गर्हणं गर्हा | निक्षेपाः। | नियुक्तिः परसाक्षिकी कुत्सैवेति भावार्थः, सा च नामदिभेदतः षौदैवेति, तथा चाह 1240-41 नि०- नामंठवणा दविए खित्ते काले तहेव भावे य। एसोखलु गरिहाए निक्खेवो छव्विहो होइ // 1240 // | सादिव्यं। नामस्थापने गतार्थे, द्रव्यगर्हा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निह्नवस्येत्यादि स्वाध्याये भावार्थो वक्तव्यः, यावत्प्रशस्तयेहाधिकारः / इदानीं शुद्धिः शुध शौचे अस्य स्त्रियां क्तिन, शोधनं शुद्धिः, विमलीकरण दोषाः। मित्यर्थः, सा च नामादिभेदतः षोढव, तथा चाहनि०- नामंठवणा दविए खित्ते काले तहेव भावे य। एसोखलु सुद्धीए निक्खेवो छविहो होइ / / 1241 / / // 978 // तत्र नामस्थापने गतार्थे, द्रव्यशुद्धिस्तापसादीनां स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टरुपयुक्तस्य वा निह्नवस्य (c) हा दुष्ठ कृतं हा दुष्ठ कारितं दुष्ठनुमतं हेति। अन्तरन्तर्दह्यते शुषिर इव द्रुमो वनदवेन // 1 // अकाल