________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 975 // योगौ, ध्यानं च प्रशस्तयोगौ च ध्यानप्रशस्तयोगा ये तानधिकृत्य न प्रतिक्रमेत न प्रतीपं वर्तेत साधुः, अपि तु तान् सेवेत, 4. चतुर्थमनोयोगप्राधान्यख्यापनार्थ पृथग् ध्यानग्रहणम्, प्रशस्तयोगोपादानाच्च ध्यानमपि धर्मशुक्लभेदं प्रशस्तमवगन्तव्यम्, आह- मध्ययनम् प्रतिक्रमणं, 'यथोद्देशं निर्देश' इति न्यायमुल्लङ्घय किमिति प्रतिक्रमणमनभिधाय प्रतिक्रामक उक्तः?, तथाऽऽद्यगाथागतमानुपूर्वीग्रहणं नियुक्तिः चातिरिच्यत इति, उच्यते, प्रतिक्रमकस्याल्पवक्तव्यत्वात् कर्त्रधीनत्वाच्च क्रियाया इत्यदोषः, इथमेवोपन्यासः कस्मान्न 1233-34 कृत इति चेत् प्रतिक्रमणाध्ययननामनिष्पन्ननिक्षेपप्रधानत्वात्तस्येत्यलं विस्तरेणेति गाथार्थः॥१२३२॥ उक्तः प्रतिक्रमकः, प्रतिक्रमणै कार्थिकानि साम्प्रतं प्रतिक्रमणस्यावसरः, तच्छब्दार्थपर्यायाचिख्यासुरिदमाह तेषां नि०- पडिकमणं पडियरणा परिहरणा वारणा नियत्ती य / निंदा गरिहा सोही पडिकमणं अट्ठहा होइ / / 1233 // निक्षेपाः। प्रतिक्रमणं तत्त्वतो निरूपितमेव, अधुना भेदतो निरूप्यते, तत्पुनर्नामादिभेदतः षोढा भवति, तथा चाऽऽह नि०-णामं ठवणा दविए खित्ते काले तहेव भावे य। एसो पडिकमणस्सा णिक्खेवो छव्विहो होइ // 1234 / / तत्र नामस्थापने गतार्थे, द्रव्यप्रतिक्रमणमनुपयुक्तसम्यग्दृष्टेर्लब्ध्यादिनिमित्तं वा उपयुक्तस्य वा निह्नवस्य पुस्तकादिन्यस्तं वा, क्षेत्रप्रतिक्रमणं यस्मिन् क्षेत्रे व्यावय॑ते क्रियते वा यतो वा प्रतिक्रम्यते खिलादेरिति, कालप्रतिक्रमणं द्वेधा-ध्रुवं अध्रुवंच, तत्र ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेष्वपराधो भवतु मा वा ध्रुवमुभयकालं प्रतिक्रम्यते, विमध्यमतीर्थकरतीर्थेषु / त्वध्रुवं-कारणजाते प्रतिक्रमणमिति, भावप्रतिक्रमणं द्विधा-प्रशस्तमप्रशस्तंच, प्रशस्तं मिथ्यात्वादेः, अप्रशस्तं सम्यक्त्वादेरिति, अथवौघत एवोपयुक्तस्य सम्यग्दृष्टेरिति, प्रशस्तेनात्राधिकारः॥ प्रतिचरणा व्याख्यायते- चर गतिभक्षणयोः इत्यस्य प्रतिपूर्वस्य ल्युडन्तस्य प्रतिचरणेति भवति, प्रति प्रति तेषु तेष्वर्थेषु चरणं- गमनं तेन तेनाऽऽसेवनाप्रकारेणेति प्रतिचरणा, सा // 975 //