________________ 3. तृतीय श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 972 // मध्ययनम् वन्दना, नियुक्तिः 1228-30 वन्दनफलम्। भंगियसुयं गुणतो वट्टइ तिविहेऽवि जोगमी त्यादि, गतं प्रत्यवस्थानम्, नि०- सीसो पढमपवेसे वंदिउमावस्सिआएँ पडिक्कमिउं / बितियपवेसंमि पुणो वंदइ किं? चालणा अहवा // 1228 // नि०-जह दूओरायाणं णमिउंकजं निवेइउंपच्छा। वीसजिओवि वंदिय गच्छइ साहूवि एमेव // 1229 // इदं प्रत्यवस्थानम्, उक्तमानुषङ्गिकम्, साम्प्रतं कृतिकर्मविधिसंसेवनाफलं समाप्तावुपदर्शयन्नाह नि०- एयं किइकम्मविहिं जुंजंता चरणकरणमुवउत्ता। साहू खवंति कम्मं अणेगभवसंचियमणंतं / / 1230 // एवं अनन्तरदर्शितं कृतिकर्मविधिं वन्दनविधिं युञ्जानाश्चरणकरणोपयुक्ताः साधवः क्षपयन्ति कर्म अनेकभवसञ्चितं प्रभूतभवोपात्तमित्यर्थः, कियद्?- अनन्तमिति गाथार्थः / / 1230 // उक्तोऽनुगमः, नयाः सामायिकनिर्युक्ताविव द्रष्टव्याः॥ कृत्वा वन्दनविवृतिं प्राप्तं यत्कुशलमिह मया तेन / साधुजनवन्दनमलं सत्त्वा मोक्षाय सेवन्तु॥१॥ // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ वन्दनाख्यं तृतीयमध्ययनं समाप्तम् // // 972 // 0 भङ्गिकश्रुतं गुणयन् वर्तते त्रिविधेऽपि योगे। 0 शिष्यः प्रथमप्रवेशे वन्दितुमावश्यिक्या प्रतिक्रम्य। द्वितीयप्रवेशे पुनर्वन्दते किं चालनाऽथवा // 1 // यथादूतो राजानं नत्वा कार्य निवेद्य पश्चात् / विसृष्टोऽपि वन्दित्वा गच्छति एवमेव साधवोऽपि // 2 //