SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 971 // नि०- छंदेणऽणुजाणामि तहत्ति तुझंपिवई एवं / अहमविखामेमि तुमे वयणाई वंदणरिहस्स // 1224 / / 3. तृतीयछन्दसा अनुजानामि तथेति युष्माकमपि वर्तते एवमहमपि क्षमयामि त्वाम्, वचनानि वन्दनार्हस्य वन्दनयोग्यस्य, मध्ययनम् विषयविभागस्तु पदार्थनिरूपणायां निदर्शित एवेति गाथार्थः॥१२२४॥ नियुक्तिः नि०- तेणवि पडिच्छियव्वं गारवरहिएण सुद्धहियएण। किइकम्मकारगस्सा संवेगं संजणंतेणं // 1225 // 1224-25 आचार्यतेन वन्दनाhण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वाद्ध्यादिगौरवरहितेन, शुद्धहृदयेन कषायविप्रमुक्तेन, कृतिकर्म- वचनानि / कारकस्य वन्दनकर्तुः संवेगंजनयता, संवेगः-शरीरादिपृथग्भावो मोक्षौत्सुक्यं वेति गाथार्थः // 1225 // इत्थं सूत्रस्पर्शनियुक्त्या / नियुक्तिः 1226-27 व्याख्यातं सूत्रम्, उक्तः पदार्थः पदविग्रहश्चेति, साम्प्रतं चालना, तथा चाह वन्दनफलम्। नि०- आवत्ताइसुजुगवं इह भणिओकायवायवावारो। दुण्हेगया व किरिया जओ निसिद्धा अउ अजुत्तो॥१२२६॥ इहाऽऽवर्तादिषु, आदिशब्दादावश्यिक्यादिपरिग्रहः, युगपद् एकदा भणितः उक्तः कायवाग्व्यापारः, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः, द्वयोरेकदा च क्रिया यतो निषिद्धाऽन्यत्र उपयोगद्वयाभावाद्, अतोऽयुक्तः स व्यापार इति, ततश्च सूत्रं पठित्वा / कायव्यापारः कार्य इति, उच्यते नि०- भिन्नविसयं निसिद्धं किरियादुगमेगया ण एगंमि ।जोगतिगस्स वि भंगिय सुत्ते किरिया जओ भणिया॥१२२७॥ इह विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम्, एकदा यथोत्प्रेक्षते सूत्रार्थ नयादिगोचरमटति च, तत्रोत्प्रेक्षायां यदोपयुक्तो न // 971 // तदाऽटने यदा चाटने न तदोत्प्रेक्षायामिति, कालस्य सूक्ष्मत्वाद्, विलक्षणविषया तु योगत्रयक्रियाऽप्यविरुद्धा, यथोक्तं
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy