SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 965 // 3. तृतीयमध्ययनम् वन्दना, सूत्रम् 8(9) वन्दनकसूत्रम्। कायदुक्कडाए कोहाएमाणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अइयारो कओतस्सखमासमणो! पडिक्कमामि निन्दामि गरिहामि अप्पाणं वोसिरामि॥सूत्रम् 8 // (9) तल्लक्षणं चेदं-'संहिता च पदं चैव, पदार्थः पदविग्रहः / चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्धिा // 1 // तत्रास्खलितपदोच्चारणं संहिता, साच- इच्छामि खमासमणो वंदिउंजावणिज्जाए निसीहिआए इत्येवंसूत्रोच्चारणरूपा, तानि चामूनि सर्वसूत्राणि- इच्छामिखमासमणो! वंदिउंजावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायंकायसंफासं खमणिज्जो भे किलामो अप्पकिलंताणं बहु सुभेण भे दिवसो वइक्वंतो?,जत्ता भे? जवणिज्जं च भे?,खामेमि खमासमणो! देवसियं वइक्कम आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए। मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाएमाणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्क-8 मणाए आसायणाए जो मे अइयारो कओ तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि / अधुना पदविभाग:- इच्छामि क्षमाश्रमण! वन्दितुंयापनीयया नैषेधिक्या अनुजानीत मम मितावग्रहं नैषेधिकी अधःकायंकायसंस्पर्श / क्षमणीयो भवता क्लमः अल्पक्लान्तानां बहुशुभेन भवतां दिवसो व्यतिक्रान्तः?, यात्रा भवतां? यापनीयं च भवतां?,8 क्षमयामि क्षमाश्रमण! दैवसिकं व्यतिक्रमं आवश्यिक्या प्रतिक्रमामि क्षमाश्रमणानां दैवसिक्या आशातनया त्रयस्त्रिंशदन्यतरया यत्किञ्चिन्मिथ्यया मनोदुष्कृतया वचनदुष्कृतया कायदुष्कृतया क्रोधया मानया मायया लोभया सर्वकालिक्या सर्वमिथ्योपचारया सर्वधर्मातिक्रमणया आशातनयायो मयाऽतिचारः कृतस्तस्य क्षमाश्रमण! प्रतिक्रमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामि, एतावन्ति सर्वसूत्रपदानि / साम्प्रतं पदार्थः- पदविग्रहश्च यथासम्भवं प्रतिपाद्यते- तत्र इषु इच्छायां // 965 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy