SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 964 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1217 विनयश्रेष्ठता। सूत्रम् 8(9) वन्दनकसूत्रम्। विरुहति साला (हा)। साहप्पसाहा विरुवं (हं) ति पत्ता, ततो सि पुष्पं च फलं रसो य॥१॥ एवं धम्मस्स विणओ मूलं परमो से मोक्खो। जेण कित्ती सुयं सिग्घं निस्सेसमधिगच्छइ॥२॥ अतो विनीतः संयतो भवेत्, विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तप इति गाथार्थः॥ 1216 // अतो विनयोपचारार्थं कृतिकर्म क्रियत इति स्थितम् / आह- विनय इति कः शब्दार्थ इति, उच्यते नि०- जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमुक्खाए। तम्हा उवयंति विऊ विणउत्ति विलीनसंसारा // 1217 // यस्माद्विनयति कर्म- नाशयति कर्माष्टविधम्, किमर्थं ?- चतुरन्तमोक्षाय, संसारविनाशायेत्यर्थः, तस्मादेव वदन्ति विद्वांसः विनय इति विनयनाद्विनयः विलीनसंसाराः क्षीणसंसारा अथवा विनीतसंसाराः, नष्टसंसारा इत्यर्थः, यथा विनीता गौर्नष्टक्षीराऽभिधीयते इति गाथार्थः॥ 1217 // किमिति क्रियत इति द्वारं गतम्, व्याख्याता द्वितीया कत्यवनतमित्यादिद्वारगाथा। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीयः, स चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यं यावत्तच्चेदं सूत्रं इच्छामि खमासमणो! वंदिउंजावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं निसीहि, अहोकायंकायसंफासं, खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण भे दिवसो वइक्वंतो?, जत्ता भे? जवणिज्जं च भे? खामेमि खमासमणो! देवसियं वइक्कम, ___ आवस्सियाए पडिक्कमामि खमासमणाणं देवसिआए आसायणाए तित्तीसण्णयराए जंकिंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए प्रभवति शाखा। शाखायाः प्रशाखा विरोहन्ति (ततः) पत्राणि, ततस्तस्य पुष्पं च फलं रसश्च // 1 // एवं धर्मस्य विनयो मूलं परमस्तस्य मोक्षः। येन कीर्तिं श्रुतं शीघ्रं निःश्रेयसं चाधिगच्छति // 2 // // 964 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy