SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 962 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1212-14 वन्दनदोषाः। नियुक्तिः 1215 विनयश्रेष्ठता। भ्रमयन् वन्दते 32 अपश्चिमं इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्म कार्यम्, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म वन्दनं प्रयुञ्जीत कुर्यादिति गाथार्थः // 1211 // यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह च नि०-किइकम्मंपिकरितो न होइ किनकम्मनिज्जराभागी। बत्तीसामन्नयरंसाहू ठाणं विराहिंतो॥१२१२॥ o कृतिकर्मापिकुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः॥१२१२॥दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाह नि०- बत्तीसदोसपरिसुद्धं किड़कम्मं जो पउंजइ गुरूणं / सो पावइ निव्वाणं अचिरेण विमाणवासंवा // 1213 // द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म यः प्रयुङ्क्ते करोति गुरवे स प्राप्नोति निर्वाणमचिरेण विमानवासं वेति गाथार्थः // 1213 // आह- दोषपरिशुद्धाद्वन्दनात्को गुणः? येन तत एव निर्वाणप्राप्तिः प्रतिपाद्यत इति, उच्यते नि०- आवस्सएसुजह जह कुणइ पयत्तं अहीणमइरित्तं / तिविहकरणोवउत्तो तह तह से निजरा होइ॥१२१४॥ आवश्यकेषु अवनतादिषु दोषत्यागलक्षणेषु च यथा 2 करोति प्रयत्नं अहीनातिरिक्तं न हीनं नाप्यधिकम्, किम्भूतः सन्?त्रिविधकरणोपयुक्तः, मनोवाक्कायैरुपयुक्त इत्यर्थः, तथा 2 से तस्य वन्दनकर्तुर्निर्जरा भवति-कर्मक्षयो भवति, तस्माच्च निर्वाणप्राप्तिरिति, अतो दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः॥१२१४ ॥गतं सप्रसङ्गं दोषविप्रमुक्तद्वारम्, अधुना किमिति क्रियत इति द्वारम्, तत्र वन्दनकरणकारणानि प्रतिपादयन्नाह नि०-विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स। तित्थयराण य आणा सुअधम्माराहणाऽकिरिया॥१२१५ / / // 962 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy