________________ वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 961 // वन्दते, वस्त्रादि मे दास्यतीति 15, अयं गाथार्थः / / 1208 // 3. तृतीयनि०- तेणियं पडिणियं चेव, रुटुंतजियमेव य / सढंच हीलियं चेव, तहा विपलिउंचियं // 1209 // मध्ययनम् स्तैन्य मिति परेभ्यः खल्वात्मानं गृहयन् स्तेनक इव वन्दते, मा मे लाघवं भविष्यति 16, प्रत्यनीकं आहारादिकाले वन्दते . | नियुक्तिः 17, रुष्टं क्रोधाध्मातं वन्दते क्रोधाध्मातो वा 18, तर्जितं न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन्- निर्भर्त्सयन् / |1209-11 वन्दनदोषाः। वन्दते, अङ्गल्यादिभिर्वा तर्जयन् 19, शठं शाठ्येन विश्रम्भार्थं वन्दते, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वन्दते 20, हीलितं हे गणिन्! वाचक! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते 21, तथा विपलिकुञ्चितं अर्द्धवन्दित एव देशादिकथाः करोति 22, इति गाथार्थः॥१२०९॥ नि०-दिट्ठमदिढंच तहा, सिंगंच करमोअणं / आलिट्ठमणालिटुं, ऊणं उत्तरचूलियं / / 1210 // दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते 23 शृङ्गं उत्तमाङ्गैकदेशेन वन्दते 24 करमोचनं करं मन्यमानो वन्दते न निर्जराम्, 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिनेण मुच्चेमित्ति वंदणगंदेइ 25-26 आश्लिष्टानाश्लिष्ट मित्यत्र चतुर्भङ्गकः-8 रजोहरणं कराभ्यामाश्लिष्यति शिरश्च 1 रजोहरणं न शिरः 2 शिरो न रजोहरणं 3 न रजोहरणं नापि शिरः 4, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः२७, ऊनं व्यञ्जनाभिलापावश्यकैरसम्पूर्णं वन्दते 28, उत्तरचूडं वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्द इति भणतीति गाथार्थः 29 // 1210 / / // 961 // नि०- मूयं चढहरं चेव, चुडुलिं च अपच्छिमं / बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजई // 1211 // मूकं आलापकाननुच्चारयन् वन्दते 20 ढङ्करं महता शब्देनोच्चारयन् वन्दते 31 चुड्डली ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं rom