________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 960 // 1206 1207-08 नि०-पणवीसा (आवस्सग) परिसुद्धं किइकम्मं जो पउंजइ गुरूणं / सो पावइ निव्वाणं अचिरेण विमाणवासंवा // 1206 // 3. तृतीयपञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुद्धं-तदविकलंकृतिकर्म यः कश्चित् प्रयुक्ते करोतीत्यर्थः, मध्ययनम् कस्मै?- गुरवे आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति निर्वाणं मोक्षम्, अचिरेण स्वल्पकालेन विमानवासं वा सुरलोकं वन्दना, नियुक्तिः वेति गाथार्थः॥१२०६॥ द्वारं / 'कतिदोषविप्रमुक्त'मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्तं कर्तव्यम्, तद्दोषदर्शनायाहनि०- अणाढियं च थद्धं च, पव्विद्धं परिपिंडियं / टोलगइ अंकुसंचेव, तहा कच्छभरिंगियं // 1207 // पञ्चविंशति रावश्यकानि अनादृतं अनादरं सम्भ्रमरहितं वन्दते 1 स्तब्धं जात्यादिमदस्तब्धो वन्दते 2 प्रविद्धं वन्दनकं दददेव नश्यति 3 परिपिण्डितं / तत्फलम्। प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् 4 टोलगति तिड्डवदुत्प्लुत्य 2 विसंस्थुलं नियुक्तिः वन्दते 5 अङ्कशं रजोहरणमङ्कशवत्करद्वयेन गृहीत्वा वन्दते 6 कच्छभरिंगियं कच्छपवत् रिङ्गितं कच्छपवत् रिङ्गन् वन्दत इति वन्दनदोषाः। गाथार्थः 7 // 1207 // नि०- मच्छुव्वत्तं मणसा पउटुंतह य वेइयावद्धं / भयसा चेव भयंतं, मित्ती गारवकारणा॥१२०८ // मत्स्योद्वृत्तं एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुं द्वितीयपार्श्वेन रेचकावर्तेन परावर्तते 8 मनसा प्रदुष्टम, वन्द्यो हीनः। केनचिगुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते 9 तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयो उत्सङ्गे वा एकं वा जानुं करद्वयान्तः कृत्वा वन्दते 10 भयसा चेव त्ति भयेन वन्दते, मा भूद्रच्छादिभ्यो निर्धाटनमिति 11, सानामात // 8 // 960 // भयंत ति भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति 12, मेत्ति त्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते 13 गारवि त्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं 14, कारण त्ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य