SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 960 // 1206 1207-08 नि०-पणवीसा (आवस्सग) परिसुद्धं किइकम्मं जो पउंजइ गुरूणं / सो पावइ निव्वाणं अचिरेण विमाणवासंवा // 1206 // 3. तृतीयपञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुद्धं-तदविकलंकृतिकर्म यः कश्चित् प्रयुक्ते करोतीत्यर्थः, मध्ययनम् कस्मै?- गुरवे आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति निर्वाणं मोक्षम्, अचिरेण स्वल्पकालेन विमानवासं वा सुरलोकं वन्दना, नियुक्तिः वेति गाथार्थः॥१२०६॥ द्वारं / 'कतिदोषविप्रमुक्त'मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्तं कर्तव्यम्, तद्दोषदर्शनायाहनि०- अणाढियं च थद्धं च, पव्विद्धं परिपिंडियं / टोलगइ अंकुसंचेव, तहा कच्छभरिंगियं // 1207 // पञ्चविंशति रावश्यकानि अनादृतं अनादरं सम्भ्रमरहितं वन्दते 1 स्तब्धं जात्यादिमदस्तब्धो वन्दते 2 प्रविद्धं वन्दनकं दददेव नश्यति 3 परिपिण्डितं / तत्फलम्। प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् 4 टोलगति तिड्डवदुत्प्लुत्य 2 विसंस्थुलं नियुक्तिः वन्दते 5 अङ्कशं रजोहरणमङ्कशवत्करद्वयेन गृहीत्वा वन्दते 6 कच्छभरिंगियं कच्छपवत् रिङ्गितं कच्छपवत् रिङ्गन् वन्दत इति वन्दनदोषाः। गाथार्थः 7 // 1207 // नि०- मच्छुव्वत्तं मणसा पउटुंतह य वेइयावद्धं / भयसा चेव भयंतं, मित्ती गारवकारणा॥१२०८ // मत्स्योद्वृत्तं एकं वन्दित्वा मत्स्यवद् द्रुतं द्वितीयं साधुं द्वितीयपार्श्वेन रेचकावर्तेन परावर्तते 8 मनसा प्रदुष्टम, वन्द्यो हीनः। केनचिगुणेन, तमेव च मनसि कृत्वा सासूयो वन्दते 9 तथा च वेदिकाबद्धं जानुनोरुपरि हस्तौ निवेश्याधो वा पार्श्वयो उत्सङ्गे वा एकं वा जानुं करद्वयान्तः कृत्वा वन्दते 10 भयसा चेव त्ति भयेन वन्दते, मा भूद्रच्छादिभ्यो निर्धाटनमिति 11, सानामात // 8 // 960 // भयंत ति भजमानं वन्दते 'भजत्ययं मामतो भक्तं भजस्वेति तदार्यवृत्तं' इति 12, मेत्ति त्ति मैत्रीनिमित्तं प्रीतिमिच्छन् वन्दते 13 गारवि त्ति गौरवनिमित्तं वन्दते, विदन्तु मां यथा सामाचारीकुशलोऽयं 14, कारण त्ति ज्ञानादिव्यतिरिक्तं कारणमाश्रित्य
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy