SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ FEN श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 959 // नि०-चउसिरं तिगुत्तं च दुपवेसं एगनिक्खमणं // 1202 // 3. तृतीयचत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः, प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयम्, पुनरपि निष्क्रम्य प्रविष्टस्य मध्ययनम् द्वयमेवेति भावना, द्वारम् / तिम्रो गुप्तयो यस्मिंस्तत्रिगुप्तम्, मनसा सम्यकप्रणिहितः वाचाऽस्खलिताक्षराण्युच्चारयन् कायेना वन्दना, नियुक्तिः वर्तानविराधयन् वन्दनं करोति यतः, चशब्दोऽवधारणार्थः, द्वौ प्रवेशौ यस्मिँस्तविप्रवेशम्, प्रथमोऽनुज्ञाप्य प्रविशतः, द्वितीयः पुनर्निर्गतस्य प्रविशत इति, एकनिष्क्रमणमावश्यक्या निर्गच्छतः, एतच्चापान्तरालद्वारत्रयं कतिशिरोद्वारेणैवोपलक्षितम | रावश्यकानि वगन्तव्यमिति गाथार्थः॥१२०२॥साम्प्रतं कतिभिर्वाऽऽवश्यकैः परिशुद्धमिति द्वारार्थोऽभिधीयते, यथा चाऽऽह तत्फलम्। नि०- अवणामा दुन्नऽहाजायं, आवत्ता बारसेव उ / सीसा चत्तारि गुत्तीओ, तिन्निदोय पवेसणा // 1203 // नि०- एगनिक्खमणंचेव, पणवीसं वियाहिया। आवस्सगेहिं परिसुद्धं, किइकम्मं जेहि कीरई॥१२०४॥ गाथाद्वयं निगदसिद्धमेव, एभिर्गाथाद्वयोक्तैः पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्तव्यम्, अन्यथा द्रव्यकृतिकर्म भवति // 1203 -1204 / आह च नि०-किइमकम्मंपि करितो न होइ किइकम्मनिजराभागी।पणवीसामन्नयरं साहू ठाणं विराहिंतो॥१२०५॥ कृतिकर्मापि कुर्वन् वन्दनमपि कुर्वन् न भवति कृतिकर्मनिर्जराभागी पञ्चविंशतीनां आवश्यकानामन्यतरत् साधुः स्थानं विराधयन्, विद्यादृष्टान्तोऽत्र, यथा हि विद्या विकलानुष्ठाना फलदान भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलत्वादेवेति / गाथार्थः॥१२०५॥ अधुनाऽविराधकगुणोपदर्शनायाऽऽह निर्गत्य। // 959 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy