________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 957 // नियुक्तिः 1201 वन्दनस्थानं ध्रुवाध्रुवाणि वन्दनानि। तस्मिन् वन्दनं भवति, उत्तमार्थे वा अनशनसंलेखनायां वन्दनमित्येतेषु प्रतिक्रमणादिषु स्थानेषु वन्दनं भवतीति गाथार्थः॥ 1200 // इत्थं सामान्येन नियतानियतस्थानानि वन्दनानि प्रदर्शितानि, साम्प्रतं नियतवन्दनस्थानसङ्ख्याप्रदर्शनायाऽऽह नि०- चत्तारि पडिक्कमणे किइकम्मा तिन्नि हुंति सज्झाए। पुव्वण्हे अवरण्हे किइकम्मा चउदस हवंति // 1201 // चत्वारि प्रतिक्रमणे कृतिकर्माणि त्रीणि भवन्ति, स्वाध्याये पूर्वाह्ने-प्रत्युषसि, कथं?, गुरुं पुव्वसंझाए वंदित्ता आलोएइत्ति एवं एवं, अब्भुट्ठियावसाणे जं पुणो वंदंति गुरुं एवं बिइयं, एत्थ य विही- पच्छा जहण्णेण तिण्णि मज्झिमं पंच वा सत्त वा उक्कोसं सव्वेवि वंदियव्वा,जइवाउला वक्खेवोवा तो इक्केण ऊणगा जाव तिण्णि अवस्संवंदियव्वा, एवं देवसिए, पक्खिए पंच अवस्सं, चाउम्मासिए संवच्छरिएवि सत्त अवस्संति, ते वंदिऊणं जं पुणो आयरियस्स अल्लिविज्जइ तं तइयं, पच्चक्खाणे चउत्थं, सज्झाए पुण वंदित्ता पट्टवेइ पढमं, पट्ठविए पवेदयंतस्स बितियं, पच्छा उद्दिटुं समुद्दिटुं पढइ, उद्देससमुद्देसवंदणाणमिहेवतब्भावो, तओ जाहे चउभागावसेसा पोरिसी ताहे पाए पडिलेहेइ, जड़ ण पढिउकामो तो वंदइ, अह पढिउकामो तो अवंदित्ता पाए पडिलेहेइ, पडिलेहेइ, पडिलेहित्ता पच्छा पढइ, कालवेलाए वंदिउंपडिक्कमइ, एयं तइयं / एवं पूर्वाह्ने सप्त, | 0 गुरुं पूर्वसन्ध्यायां वन्दित्वाऽऽलोचयतीति एतदेकम्, अभ्युत्थितावसाने यत्पुनर्वन्दन्ते गुरुमेतद्वितीयम्, अत्र च विधिः- पश्चाजघन्येन त्रयो मध्यमेन पञ्च वा सप्त वा उत्कृष्टेन सर्वेऽपि वन्दितव्याः, यदि व्याकुला व्याक्षेपो वा तदैकेनोना यावत्, त्रयोऽवश्यं वन्दितव्याः, एवं दैवसिके, पाक्षिके पञ्चावश्यम्, चातुर्मासिके सांवत्सरिकेऽपि सप्तावश्यमिति, तान् वन्दित्वा यत्पुनराचार्यायाश्रयणाय दीयते तत्तृतीयम्, प्रत्याख्याने चतुर्थम्, स्वाध्याये पुनर्वन्दित्वा प्रस्थापयति प्रथमम्, प्रस्थापिते प्रवेदयतो द्वितीयम्, पश्चादुद्दिष्टसमुद्दिष्टं पठति, उद्देशसमुद्देशवन्दनानामिहैवान्तर्भावः, ततो यदा चतुर्भागावशेषा पौरुषी तदा पात्राणि प्रतिलेखयति, यदि न पठितुकामस्तदा वन्दते अथ पठितुकामस्तदाऽवन्दित्वा पात्राणि प्रतिलिखति, प्रतिलिख्य पश्चात्पठति, कालवेलायां वन्दित्वा प्रतिक्रामति, एतत्तृतीयम् / // 957 //