________________ श्रीआवश्यक निर्यक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 954 // संजमजुत्तो सुत्तत्थतदुभयविहिन्नू / आयरियठाणजुग्गो सुत्तं वाएउवज्झाओ॥१॥ किं निमित्तं?- सुत्तत्थेसु थिरत्तं रिणमुक्खो 3. तृतीयआयतीयऽपडिबंधो। पाडिच्छामोहजओ सुत्तं वाएउवज्झाओ॥१॥तस्यापि तैर्विनेयैः पर्यायहीनस्यापि कृतिकर्मकार्यम्, यथोचित मध्ययनम् वन्दना, प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, उक्तं च- तवसंजमजोगेसुं जो जोगो तत्थ तं पवत्तेइ / असहुं च नियत्तेई गणतत्तिल्लो नियुक्तिः पवत्ती उ ॥१॥अस्यापि कृतिकर्म कार्य हीनपर्यायस्यापि, सीदतः साधूनैहिकामुष्मिकापायदर्शनतो मोक्षमार्ग एव स्थिरीकरोतीति स्थविरः, उक्तं च-थिरकरणा पुण थेरो पवत्तिवावारिएसु अत्थेसुं। जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ॥१॥ आचार्याद कृतिकर्म। अस्याप्यूनपर्यायस्यापि कृतिकर्म कार्यम्, गणावच्छेदकोऽप्यत्रानुपात्तोऽपि मूलग्रन्थे नावगन्तव्यः, साहचर्यादिति, स चेत्थम्भूतः- उद्धावणापहावणखित्तोवधिमग्गणासु अविसाई। सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ॥१॥अस्याप्यूनपर्यायस्यापि कृतिकर्म कर्तव्यम्, रत्नाधिकः- पर्यायज्येष्ठः, एतेषामुक्तक्रमेणैव कृतिकर्म कर्तव्यं निर्जरार्थम्, अन्ये तु भणन्ति- प्रथममालो-1 चयद्भिः सर्वैराचार्यस्य कृतिकर्म कार्यम्, पश्चाद्यथारत्नाधिकतया, आचार्येणापि मध्यमे क्षामणानन्तरे कृतिकर्मणि ज्येष्ठस्य कृतिकर्म कार्यमिति गाथार्थः॥ 1195 // प्रथमद्वारगाथायां गतं कस्ये ति द्वारम्, अधुना केने ति द्वारम्, केन कृतिकर्म कर्तव्यं? केन वा न कर्तव्यं?, कः पुनरस्य कारणोचितः अनुचितो वेत्यर्थः, तत्र मातापित्रादिरनुचितो गणः, तथा चाह - संयमयुक्तः सूत्रार्थतदुभयविधिज्ञः / आचार्यस्थानयोग्यः सूत्रं वाचयति उपाध्यायः॥ 1 // 0 सूत्रार्थयोः स्थिरत्वं ऋणमोक्ष आयत्यां चाप्रतिबन्धः / प्रातीच्छकमोहजयः. (प्रतीच्छनात्मोहजयः) सूत्र वाचयति उपाध्यायः॥ 1 // ॐ तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्त्तयति। असहिष्णुं च निवर्त्तयति गणचिन्तकः प्रवर्ति (र्तक)स्तु॥१॥ 0 स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु / यो यत्र सीदति यतिस्सद्वलस्तं स्थिरं करोति // 1 // 0 अभिदधति। 9 उद्धावन-8 प्रधावनाक्षेत्रोपधिमार्गणास्वविषादी। सूत्रार्थतदुभयविद् गणावच्छेदक ईदृशो भवति // 1 // *सीदमानान् / * मूलग्रन्थेऽवगन्तव्यः।