________________ | वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 953 // दर्शनज्ञानचारित्रेषु तथा तपोविनययोः नित्यकालं सर्वकालं उद्युक्ता उद्यता एत एव वन्दनीयाः, ये विशुद्धमार्गप्रभावनया 3. तृतीययशःकारिणः प्रवचनस्येति गाथार्थः॥ 1193 // अधुना सुसाधुवन्दने गुणमुपदर्शयन्नाह मध्ययनम् नि०-किइकम्मंच पसंसा संविग्गजणंमि निजरट्ठाए। जे जे विरईठाणा ते ते उववूहिया हुँति // 1194 // नियुक्तिः कृतिकर्म वन्दनं प्रशंसा च बहुश्रुतो विनीतः पुण्यभागित्यादिलक्षणा संविग्नजने निर्जरार्थाय कर्मक्षयाय कथं?- यानि (यानि) 1194 विरतिस्थानानि येषु वर्तन्ते संविग्नास्तानि तानि उपबृंहितानि भवन्ति अनुमतानि भवन्ति, तदनुमत्या च निर्जरा, संविग्नाः वन्दने दोषगुणाः। पुनर्द्विधा- द्रव्यतो भावतश्च, द्रव्यसंविग्ना मृगाः पत्रेऽपि चलति सदोत्रस्तचेतसः, भावसंविग्नास्तु साधवस्तैरिहा-धिकार नियुक्तिः इति गाथार्थः॥ 1194 // गतं सप्रसङ्गं नित्यवासद्वारमिति व्याख्याता सप्रपञ्चं पञ्चानां कृतिकर्म इत्यादिद्वारगाथा, 1195 | आचार्यादे निगमयतोक्तमोघतो दर्शनाधुपयुक्ता एव वन्दनीया इति, अधुना तानेवाऽऽचार्यादिभेदतोऽभिधित्सुराह कृतिकर्म। नि०- आयरिय उवज्झाए पव्वत्ति थेरे तहेव रायणिए। एएसिं किइकम्मं कायव्वं निजरट्ठाए // 1195 / / आचार्य उपाध्यायः प्रवर्तकः स्थविरस्तथैव रत्नाधिकः, एतेषां कृतिकर्म कर्तव्यं निर्जरार्थम्, तत्र चाऽऽचार्यः सूत्रार्थोभयवेत्ता लक्षणादियुक्तश्च,उक्तं च- सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य / गणतत्तिविप्पमुक्को अत्थं भासेइ आयरिओ ॥१॥न तु सूत्रम्, यत उक्तं- एक्कग्गया य झाणे वुड्डी तित्थयरअणुकिती गरुआ। आणाहिज्जमिइ गुरू कयरिणमुक्खा न वाएइ // 1 // अस्य हि सवैरेवोपाध्यायादिभिः कृतिकर्म कार्यं पर्यायहीनस्यापि, उपाध्यायः प्राग्निरूपितशब्दार्थः, स चेत्थम्भूतः- सम्मत्तणाण O0 पत्रे विचलति। 0 सूत्रार्थविद् लक्षणयुक्तो गच्छस्य मेढीभूतश्च / गणतप्तिविप्रमुक्तोऽर्थं वाचयत्याचार्यः॥ 1 // एकाग्रता च ध्याने वृद्धिस्तीर्थकरानुकृतिणुर्वी। आज्ञास्थैर्यमिति गुरवः कृतऋणमोक्षा न वाचयन्ति॥ 1 // O सम्यक्त्वज्ञान // 953 //