________________ 1191-93 // 952 // श्रीआवश्यक ये केचन यत्र ग्रामनगरादौ यदा सुषमदुष्षमादौ जइय त्ति यदा च दुर्भिक्षादौ बहुश्रुताश्चरणकरणसम्पन्नाः, यत्ते समाचरन्ति / 3. तृतीयनियुक्ति भिक्षुप्रतिमादि तदालम्बनं तीव्रश्रद्धानां भवतीति गाथार्थः // 1190 // अवसितमानुषङ्गिकम्, तस्मात् स्थितमिदं-पञ्चानां मध्ययनम् भाष्य वन्दना, श्रीहारि० कृतिकर्म न कर्तव्यम्, तथा च निगमयन्नाह नियुक्तिः वृत्तियुतम् नि०-दसणनाणचरित्ते तवविणए निच्चकालपासत्था / एए अवंदणिज्जा जे जसघाई पवयणस्स / / 1191 // भाग-३ दसणनाणचरित्ते त्ति प्राकृतशैल्या छान्दसत्वाच्च दर्शनज्ञानचारित्राणां तथा तपोविनययोः निच्चकालपासत्थ त्ति सर्वकालं वन्दने दोषगुणाः। पार्श्वे तिष्ठन्तीति सर्वकालपार्श्वस्थाः, नित्यकालग्रहणमित्वरप्रमादव्यवच्छेदार्थम्, तथा च- इत्वरप्रमादान्निश्चयतो ज्ञानाद्यपगमेऽपि व्यवहारतस्तु साधव एवेति, एते प्रस्तुता अवन्दनीयाः, ये किंभूताः?- यशोघातिनः यशोऽभिनाशकाः, कस्य?प्रवचनस्य, कथं यशोघातिनः?, श्रमणगुणोपात्तं यद् यशस्तत्तगुणवितथासेवनतो घातयन्तीति गाथार्थः / / 1191 // पार्श्वस्थादिवन्दने चापायान्निगमयन्नाह नि०-किइकम्मंच पसंसा सुहसीलजणम्मि कम्मबंधाय / जे जे पमायठाणा ते ते उववूहिया हंति // 1192 // कृतिकर्म वन्दनं प्रशंसा च बहुश्रुतो विनीतो वाऽयमित्यादिलक्षणा सुखशीलजने पार्श्वस्थजने कर्मबन्धाय, कथं?- यतस्ते पूज्या एव वयमिति निरपेक्षतरा भवन्ति, एवं यानि यानि प्रमादस्थानानि येषु विषीदन्ति पार्श्वस्थादयस्तानि तानि उपबृंहितानि भवन्ति समर्थितानि भवन्ति-अनुमतानि भवन्ति, तत्प्रत्ययश्च बन्ध इतिगाथार्थः।।११९२॥ यस्मादेतेऽपायास्तस्मात् पार्श्वस्था // 952 // दियो न वन्दनीयाः, साधव एव वन्दनीया इति निगमयन्नाह नि०-दंसणनाणचरित्ते तवविणए निच्चकालमुजुत्ता। एए उवंदणिज्जा जे जसकारी पवयणस्स // 1193 / /