________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 947 // आलोएहि, सोभणइ-तुब्भेहिं समं हिंडिओत्ति, ते भणंति-धाइपिंडो ते भुत्तोत्ति, भणइ- अइसुहुमाणित्ति बइट्ठो, देवयाए 3. तृतीयअडरत्ते वासं अंधयारं च विउव्वियं एस हीलेइत्ति, आयरिएहिं भणिओ- अतीहि, सो भणइ- अंधयारोत्ति, आयरिएहिं मध्ययनम् अंगुली पदाइया, सा पजलिया, आउट्टो आलोएइ, आयरियाविणव भागे परिकहंति, एवमयं पुट्ठालंबणो ण होइ सव्वेसिं वन्दना, नियुक्तिः मंदधम्माणमालंबणन्ति // 1177 // आह च 1978-79 नि०-ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च / न गणंति एगखित्ते गणंति वासं निययवासी // 1178 / / नित्यवासे सदोषता ओमे दुर्भिक्षे शिष्यप्रवासं शिष्यगमनम्, तथा तस्यैव अप्रतिबन्धं अनभिष्वङ्गं अजङ्गमत्वं वृद्धत्वं च, चशब्दात्तत्रैव क्षेत्रे सङ्गमाचार्योंविभागभजनं च, इदमालम्बनजालं न गणयन्ति न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे गणयन्ति वासं नित्यवासिनः दायन दृष्टान्ता:। मन्दधिय इति गाथार्थः / / 1178 // नित्यावासविहारद्वारं गतम्, चैत्यभक्तिद्वारमधुना नि०-चेइयकुलगणसंघे अन्नं वा किंचिकाउ निस्साणं / अहवावि अजवयरंतो सेवंती अकरणिज्जं // 1179 // चैत्यकुलगणसङ्घान्, अन्यद्वा किश्चिद् अपुष्टमव्यवच्छित्त्यादि कृत्वा निश्रां कृत्वाऽऽलम्बनमित्यर्थः, कथं? - नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूञ्चैत्यादिव्यवच्छेद इति, अथवाऽप्यार्यवैरं कृत्वा निश्रां ततः सेवन्ते अकृत्यं असंयमं मन्दधर्माण इति गाथार्थः // 1979 // आलोचय, स भणति- युष्माभिः समं हिण्डित इति, ते भणन्ति- धात्रीपिण्डस्त्वया भुक्त इति, भणति- अतिसूक्ष्मतराण्येतानीति उपविष्टः, देवतयाऽर्धरात्रे वर्षा अन्धकारश्च विकुर्वितौ एष हीलतीति, आचार्यैर्भणितः- आगच्छ स भणति- अन्धकार इति, आचार्यैरङ्गुली प्रदर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति,8 आचार्या अपि नव भागान् परिकथयन्ति, एवमयं पुष्टालम्बनो न भवति सर्वेषां मन्दधर्माणामालम्बनमिति। // 947 // 38888888888