________________ वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 946 // सनमाचार्योदायन Eष्टान्ता यदाऽपि च परितान्ताः सर्वथा श्रान्ता इत्यर्थः, किं कुर्वन्तः सन्तः- ग्रामाकरनगरपत्तनान्यटन्तस्सन्तः, ग्रामादीनां स्वरूपं 3. तृतीयप्रसिद्धमेव, अतः केचन नष्टनाशका नित्यवासिनः, न तु सर्व एव, किं?- सङ्गमस्थविरमाचार्य व्यपदिशन्त्यालम्बनत्वेन मध्ययनम् इति गाथार्थः॥११७६॥ कथं? नियुक्तिः नि०- संगमथेरायरिओ सुकृतवस्सी तहेव गीयत्थो / पेहित्ता गुणदोसं नीयावासे पवत्तो उ॥११७७॥ 1977 निगुदसिद्धा,कः पुनः सङ्गमस्थविर इत्यत्र कथानकं-कोइल्लणयरे संगमथेरा, दुब्भिक्खे तेण साहुणो विसज्जिया, ते तं नित्यवासे सदोषता णयरं णव भागे काऊण जंघाबलपरिहीणा विहरंति, णयरदेवया किर तेसिं उवसंता, तेसिं सीसो दत्तो णाम अहिंडओ। चिरेण कालेणोदंतवाहगो आगओ, सोतेसिं पडिस्सएण पविसइणिययावासित्ति काउं, भिक्खवेलाए उग्गाहियं हिंडताणं संकिलिस्सइ-कोडोऽयं सडकुलाणि ण दाएइत्ति, एगत्थ सेट्ठियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगस्स, आयरिएहिं चप्पुडिया कया- मा रोव, वाणमंतरीए मुक्को, तेहिं तुट्टेहिं पडिलाहिया जधिच्छिएण, सो विसजिओ, एताणि ताणि कुलाणित्ति, आयरिया सुइरं हिंडिऊण अंतं पतंगहाय आगया, समुद्दिट्ठा, आवस्सयआलोयणाए आयरिया भणंति O कोल्लेरनगरे संगमस्थविराः, दुर्भिक्षे तेन साधवो विसृष्टाः, ते तन्नगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता किल तेषामुपशान्ता, तेषां 8 शिष्यो दत्तो नामाहिण्डकश्चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रये न प्राविक्षत् नित्यवासीतिकृत्वा, भिक्षावेलायामौपग्रहिकं हिण्डमानयोःसंक्लिश्यति, 8 वृद्धोऽयं श्राद्धकुलानि न दर्शयतीति, एकत्र श्रेष्ठिकुले रोदिन्या गृहीतो दारकः, षण्मार्सी रुदति, आचार्यश्चप्पुटिका कृता मा रोदीः, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलाभिता // 946 // यादृच्छिकेन, स विसृष्टः, एतानि तानि कुलानीति, आचार्याः सुचिरं हिण्डयित्वा अन्तप्रान्तं गृहीत्वाऽऽगताः, समुद्दिष्टाः, आवश्यकालोचनायामाचार्या भणन्तिD* कोल्लइरे। * नवहा / ॐ कुद्धो य. कुण्टोऽयं / N