________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 945 // दृष्टान्ताः। अविंदंत त्ति अलभमाना गन्तुं तत्र शोभने स्थाने अशक्नुवन्तः किं कुर्वन्ति?- इमं पहाणंति घोसन्ति त्ति यदस्माभिरङ्गीकृतं 3. तृतीयसाम्प्रतं कालमाश्रित्येदमेव प्रधानमित्येवं घोषयन्ति, दिटुंतो इत्थ सत्थेणं मध्ययनम् जहा कोइ सत्थो पविरलोदगरुक्खच्छायमद्धाणं पवण्णो, तत्थ केइ पुरिसा परिस्संता पविरलासु छायासु जेहिं तेहिं वन्दना, नियुक्तिः वा पाणिएहिं पडिबद्धा अच्छंति, अण्णे य सद्दाविंति- एह इम चेव पहाणंति, तंमि सत्थे केइ तेसिं पडिसुणंति, केइ ण 1175-76 सुणंति, जे सुणिंति ते छुहातण्हाइयाणं दुक्खाणं आभागी जाया, जे न सुगंति ते खिप्पमेव अपडिबद्धा अद्धाण सीसं गंतुं नित्यवासे सदोषता उदयस्स सीयलस्स छायाणंच आभागी जाया। जहा ते पुरिसा विसीयंति तहा पासत्थाई, जहा ते णिच्छिण्णा तहा सुसाहू। सङ्गमाचार्योअयं गाथार्थः // 1174 / / साम्प्रतं यदुक्तमिदं प्रधानमिति घोषयन्ति तद्दर्शयति दायन नि०-नीयावासविहारं चेइयभत्तिं च अज्जियालाभं / विगईसुय पडिबंध निद्दोसंचोइया बिंति // 1175 // नित्यवासेन विहारम्, नित्यवासकल्पमित्यर्थः, चैत्येषु भक्तिश्चैत्यभक्तिस्तांच, चशब्दात्कुलकार्यादिपरिग्रहः, आर्यिकाभ्यो लाभस्तम्, क्षीराद्या विगतयोऽभिधीयन्ते तासु विगतिषु च प्रतिबन्धं आसङ्गं निर्दोषम्, चोदिताः अन्येनोद्यतविहारिणा ब्रुवते भणन्तीति गाथार्थः // 1175 // तत्र नित्यावासविहारे सदोषम्, चोदिताः सन्तस्तदा कथं वा निर्दोषं ब्रुवत इत्याह| नि०- जाहेविय परितंता गामागरनगरपट्टणमडता / तो केइ नीयवासी संगमथेरं ववइसंति // 1176 / / 8 Oदृष्टान्तोऽत्र सार्थेन यथा कोऽपि सार्थः प्रविरलोदकवृक्षच्छायमध्वानं प्रपन्नः, तत्र केचित्पुरुषाः परिश्रान्ताः प्रविरलासु छायासु यस्तैर्वा पानीयः प्रतिबद्धास्तिष्ठन्ति,8 अन्यांश्च शब्दयन्ति- आयातेदमेव प्रधानमिति, तस्मिन् साथै केचित्तेषां प्रतिशृण्वन्ति, केचिन्न शृण्वन्ति, ये शृण्वन्ति ते क्षुधातृष्णादिकानां दुःखानामाभागिनो जाताः,8॥९४५॥ ये न शृण्वन्ति ते क्षिप्रमेवाप्रतिबद्धा अध्वनः शीर्षं गत्वोदकस्य शीतलस्य छायानां चाभागिनो जाताः। यथा ते पुरुषा विषीदन्ति तथा पार्श्वस्थादयः, यथा ते निस्तीर्णास्तथा सुसाधवः।