________________ मध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ | // 944 // 1173-74 सालम्बन इहालम्बनं द्विविधं भवति- द्रव्यालम्बनं भावालम्बनंच, द्रव्यालम्बनंगादौ प्रपतता यदालम्ब्यते द्रव्यम्, तदपिद्विविधं 3. तृतीयपुष्टमपुष्टं च, तत्रापुष्टं दुर्बलं कुशवच्चकादि, पुष्टं तु बलवत्कठिनवल्ल्यादि , भावालम्बनमपि पुष्टापुष्टभेदेन द्विधैव, तत्रापुष्टं / ज्ञानाद्यपकारकम्, तद्विपरीतं तु पुष्टमिति, तच्चेदं- काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं। गणं व णीई व हु नियुक्तिः सारविस्सं, सालंबसेवी समुवेइ मुक्खं // 1 // तदेवं व्यवस्थिते सति सहालम्बनेन वर्तत इति सालम्बनः, असौ पतन्नपि आत्मानं दुर्गमेऽपि गर्तादौ धारयति, पुष्टालम्बनप्रभावादिति, इय एवं सेवन सेवा प्रतिसेवनेत्यर्थः, सालम्बना चासौ सेवा च सालम्बनसेवा सेवा। सा संसारगर्ते प्रपतन्तं धारयति यतिमशठभावं-मातृस्थानरहितमित्येष गुण इति गाथार्थः॥११७२ ॥साम्प्रतं सिसाधयिषितार्थव्यतिरेकं दर्शयन्नाह नि०- आलंबणहीणो पुण निवडइ खलिओ अहे दुरुत्तारे / इय निक्कारणसेवी पडइ भवोहे अगाहमि // 1173 // आलम्बनहीनः पुनर्निपतति स्खलितः, क्व?- अहे दुरुत्तारे त्तिगर्तायांदुरुत्तारायाम्, इय एवं निष्कारणसेवी साधुः पुष्टालम्बनरहित इत्यर्थः, पतति भवौघे अगाधे पतति भवगर्तायामगाधायाम्, अगाधत्वं पुनरस्या दुःखेनोत्तारणसम्भवादिति गाथार्थः। ११७३॥गतं सप्रसङ्गदर्शनद्वारम्, इदानीं नियावासे त्ति अस्यावसरः, अस्य चसम्बन्धो व्याख्यात एव गाथाक्षरगमनिकायाम्, स एव लेशतः स्मार्यते- इह यथा चरणविकला असहायज्ञानदर्शनपक्षमालम्बन्ति एवं नित्यवासाद्यपि, आह च नि०-जे जत्थ जया भग्गा ओगासं ते परं अविंदंता / गंतुंतत्थऽचयंता इमं पहाणंति घोसंति // 1174 // ये साधवः शीतलविहारिणः यत्र अनित्यवासादौ यदा यस्मिन् काले भग्ना निर्विण्णाः अवकाशं स्थानं ते परं अन्यत् * करिष्याम्यव्युच्छित्तिमथवाऽध्येष्ये तपउपधानयोरुद्यस्यामि। गणं वा नीत्यैव सारयिष्यामि सालम्बसेवी समुपैति मोक्षम् // 1 // // 944 //