________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 559 // 0.3 उपोद्वातनियुक्तिः, 0.3.7 सालमद्वारम् निववक्तव्यता। नियुक्ति: 783 ___ भा०- पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य / परिवायपोट्टसाले घोसणपडिसेहणा वाए॥१३६॥ सङ्ग्रहगाथा। अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदं- अंतरंजिया नाम पुरी, तत्थ भूयगुहं नाम चेतियं, तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्ताणं थेराणं सडियरो रोहउत्तो नाम सीसो, अण्णगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोटें लोहपट्टएण बंधिउं जंबुसालं गहाय हिंडइ, पुच्छितो भणइ- नाणेण पोट्टफुट्टइ तो लोहपट्टेण बद्धं, जंबुडालंच जहा एत्थ जंबूदीवेणत्थि मम पडिवादित्ति, ततो तेण पडहतो णीणावितो- जहा सुण्णा परप्पवादा, तस्स लोगेण पोट्टसालो चेव नामं कतं, सो पडहतो रोहगुत्तेण वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्तो गता आयरियसगासं, आलोएइ- एवं मए पडहतो विणिवारिओ, आयरिया भणंति- दुहु कयं, जतो सो विज्जाबलियो, वादे पराजितोऽवि विजाहिं उवट्ठाइत्ति तस्स इमाओ सत्त विज्जाओ, तंजहा__ भा०-विच्छुय सप्पे मूसग मिई वराही य कायपोआई। एयाहिं विजाहिं सो उपरिव्वायओ कुसलो॥१३७॥ तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सर्पति सर्पप्रधाना, मूसग त्ति मूषकप्रधाना, तथा मृगी नाम विद्या, मृगीरूपेणो| 0 अन्तरञ्जिका नाम पुरी, तत्र भूतगुहं नाम चैत्यम्, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्री म राजा, तेषां श्रीगुप्तानां स्थविराणां अतिश्राद्धो रोहगुप्तो नाम शिष्यः, अन्यग्रामे स्थितः, ततः स उपाध्यायं वन्दितुमायाति, एकश्च परिव्राट् लोहपट्टेनोदरं बद्धा, जम्बूशालां गृहीत्वा हिण्डते, पृष्टो भणति- ज्ञानेनोदरं स्फुटति तत् : लोहपट्टेन बद्धम्, जम्बूशाखां च यथाऽत्र जम्बूद्वीपे नास्ति मम प्रतिवादीति, ततस्तेन पटहो निष्काशितो- यथा शून्याः परप्रवादाः, तस्य लोकेन पोट्टशाल एव नाम कृतम्, स पटहो रोहगुप्तेन वारितः, अहं वादं ददामीति, ततः स प्रतिषिध्य गत आचार्यसकाशम्, आलोचयति- एवं मया पटहो विनिवारितः, आचार्या भणन्ति- दुष्ट कृतम्, यतः स विद्याबली, वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, तस्येमाः सप्त विद्याः, तद्यथा- * सद्धिं एगो। तदादिपुरुषग्रामकाला। भाष्यः 136-137 // 559