________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 560 // पघातकारिणी, एवं वाराही च, कागपोत्ति त्ति-काकविद्या, पोताकीविद्या च, पोताक्यः सकुनिका भण्यन्ते, एतासु विद्यासु, 0.3 उपोद्घातएताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः। सो भणइ-किं सक्का एत्ताहे निलुक्किउं?, ततो सो आयरिएण नियुक्ति:, 0.3.7 सप्तमभणिओ-पढियसिद्धाउ इमाउ सत्त पडिवक्खविजाओ गेण्ह, तंजहा द्वारम् निह्नव__ भा०- मोरी नउलि बिराली वग्घी सीही उलूगि ओवाई। एयाओ विजाओगेण्ह परिवायमहणीओ॥१३८॥ वक्तव्यता। नियुक्ति: 783 मोरी नकुली बिराली व्याघ्री सिंही च उलूकी ओवाइ त्ति ओलावयप्रधाना, एता विद्या गृहाण परिव्राजकमथिन्य इति गाथार्थः / / निह्नवमतानि, रयहरणंच से अभिमंतेउं दिण्णं, जइ अन्नपि उठेइ तो रयहरणं भमाडिज्जासि, तो अजेयो होहिसि, इंदेणावि सक्तिहिसिनो तदादिपुरुषजेतुं, ताहे ताओ विजाओ गहाय गओ सभं, भणियं चऽणेण- एस किं जाणति?, एयस्स चेव पुव्वपक्खो होउ, परिव्वाओ ग्रामकालाः। भाष्यः 138 चिंतेइ-एए निउणा तो एयाण चेव सिद्धतं गेण्हामि, जहा- मम दोरासी, तंजहा-जीवा य अजीवा य, ताहे इयरेण चिंतियंएतेण अम्ह चेव सिद्धंतो गहिओ, तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया- जीवा अजीवा नोजीवा, तत्थ जीवा संसारत्था, अजीवा घडादि, नोजीवा घिरोलियाछिन्नपुच्छाई, दिटुंतो दंडो, जहा दंडस्स आदिमझं अग्गं च, एवं सव्वे 0स भणति- किं शक्या अधुना निलातुं?, ततः स आचार्येण भणितः- पठितसिद्धा इमाः सप्त प्रतिपक्षविद्यां गृहाण, तद्यथा-10 रजोहरणं च तस्मायभिमन्त्र्य दत्तम्, यद्यन्यदपि उत्तिष्ठते तदा रजोहरणं भ्रामयेस्ततोऽजय्यो भविष्यसि, इन्द्रेणापि शक्ष्यसे नो जेतुम्, तदा ता विद्या गृहीत्वा गतः सभाम, भणितं चानेन-एष किं जानाति?, एतस्यैव पूर्वपक्षो भवतु, परित्राट् चिन्तयति- एते निपुणास्तत एतेषामेव सिद्धान्तं गृह्णामि, यथा मम द्वौ राशी, यद्यथा- जीवाश्च अजीवाश्च, तदा इतरेण 8 जावाच, तदा इतरण8॥५६०॥ चिन्तितं- एतेनास्माकमेव सिद्धान्तो गृहीतः, तेन तस्य बुद्धिं परिभूय त्रयो राशयः स्थापिताः-जीवा अजीवा नोजीवाः, तत्र जीवाः संसारस्थाः, अजीवा घटादयः,8 नोजीवा गृहकोकिलाछिन्नपुच्छादयः, दृष्टान्तो दण्डः, यथा दण्डस्यादिमध्यमग्रं च, एवं सर्वे 8