________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 561 // भावा तिविहा, एवं सो तेण निप्पट्ठपसिणवागरणो कओ, ताहे सो परिवायओ रुट्ठो विच्छुए मुयइ, ताहे सो तेसिं पडिवक्खे | 0.3 उपोद्धातमोरे मुयइ, ताहे तेहिं हएहिं विंछिएहि पच्छा सप्पे मुयइ, इयरो तेसिं पडिघाए नउले मुयइ, ताहे उंदुरे तेसिं मज्जारे, मिए तेसिं | नियुक्तिः, 0.3.7 सप्तमवग्घे, ताहे सूयरे तेसिं सीहे, काले तेसिं उलुगे, ताहे पोयागीं मुयइ तेसिं ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुक्का, तेण य. द्वारम् निह्नवसा रयहरणेण आहया, सा परिवायगस्स उवरि छरित्ता गया,ताहे सो परिवायगो हीलिजंतो निच्छूढो, ततो सो परिवायगं वक्तव्यता। पराजिणित्ता गओ आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह-कीस तए उढिएणन भणियं?- नस्थिति नियुक्ति: 783 निह्नवमतानि, तिन्नि रासी, एयस्स मए बुद्धिं परिभूय पण्णविया, इयाणिपि गंतुंभणाहि, सो नेच्छइ, मा मे ओहावणा होउत्ति, पुणो पुणो तदादिपुरुषभणिओभणइ-को वा एत्थ दोसो? जइ तिन्नि रासी भणिया, अस्थि चेव तिन्नि रासी, आयरिया आह-अज्जो! असब्भावो ग्रामकालाः। भाष्यः१३८ तित्थगरस्स आसायणा य, तहावि न पडिवज्जइ, ततो सो आयरिएण समं वायं लग्गो, ताहे आयरिया राउलं गया भणंतितेण मम सिस्सेण अवसिद्धंतो भणिओ, अम्हं दुवे चेव रासी, इयाणिं सो विपडिवन्नो, तो तुब्भे अम्हं वायं सुणेह, पडिस्सुयं भावास्त्रिविधाः, एवं स तेन निष्पृष्टप्रश्नव्याकरणः कृतः, तदा स परिव्राट् रुष्टो वृश्चिकान् मुञ्चति, तदा स तेषां प्रतिपक्षान् मयूरान् मुञ्चति, तदा तैर्हतेषु वृश्चिकेषु / पश्चात्सर्पान् मुश्चति, इतरस्तेषां प्रतिघाताय नकुलान् मुञ्चति, तदोन्दुरान् तेषां मार्जारान्, मृगान् तेषां व्याघ्रान्, तदा शूकरान् तेषां सिंहान्, काकांस्तेषामुलूकान्, तदा पोताक्यस्तासामोलवकान् , एवं यदा न शक्नोति तदा गर्दभी मुक्ता, तेन च सा रजोहरणेनाहता, सा परिव्राज उपरि हदित्वा गता, तदा स परिव्राट् हील्यमानो निष्काशितः, ततः स परिव्राजकं पराजित्य गत आचार्यसकाशम्, आलोचयति- यथा जित एवम् , आचार्या आहः- कथं तदोत्तिष्ठता न भणितं-न सन्ति राशयस्त्रय इति, एतस्य बुद्धिं परिभूय मया प्रज्ञापिताः, इदानीमपि गत्वा भण, स नेच्छति, मा मेऽपभ्राजना भूदिति, पुनः पुनर्भणितो भणति- को वाऽत्र दोषः? यदि त्रयो राशयो भणिताः,8 // 561 // सन्त्येव त्रयो राशयः, आचार्या आहुः- आर्य! असद्धावस्तीर्थकरस्याशातना च, तथापि न प्रतिपद्यते, ततः स आचार्येण समं वादं (का) लग्नः, तदा आचार्या राजकुलं गता भणन्ति- तेन मम शिष्येणापसिद्धान्तो भणितः, अस्माकं द्वौ एव राशी, इदानीं स विप्रतिपन्नः, तत् यूयमावयोर्वादं शृणुत, प्रतिश्रुतं -