________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 562 // | 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्य:१३९ राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं, जहेगदिवसं उट्ठाय 2 छम्मासा गया, ताहे राया भणइ- मम रज्जं अवसीदति, ताहे आयरिएहिं भणियं- इच्छाए मए एच्चिरं कालं धरिओ, एत्ताहे पासह कल्लं दिवसं आगए निगिण्हामि, ताहे पभाए भणइ- कुत्तियावणे परिक्खिज्जउ, तत्थ सव्वदव्वाणि अत्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिण्णा, नोजीवा नत्थि, एवमादिचोयालसएणं पुच्छाणं निग्गहिओ॥ अमुमेवार्थमुपसंहरन्नाह__ भा०- सिरिगुत्तेणऽवि छलुगो छम्मासे कड्डिऊण वाय जिओ। आहरणकुत्तियावण चोयालसएण पुच्छाणं // 139 // निगदसिद्धा, नवरं चोयालसयं- तेण रोहेण छम्मूलपयत्था गहिया, तंजहा- दव्वगुणकम्मसामन्नविसेसा छ?ओ य समवाओ, तत्थ दव्वं नवहा, तंजहा- भूमी उदयं जलणो पवणो आगासं कालो दिसा अप्पओ मणो यत्ति, गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संओगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो य, कम्म पंचधा- उक्खेवणं अवखेवणं आउंचणं पसारणंगमणंच, सामण्णं तिविहं-महासामण्णं १सत्तासामण्णं त्रिपदार्थसद्बुद्धिकारि २सामण्णविसेसो द्रव्यत्वादि३, अन्ये त्वेवं व्याख्यानयन्ति-त्रिपदार्थसत्करी सत्ता, सामण्णं द्रव्यत्वादि, सामनविसेसो राज्ञा, ततस्तयो राजसभायां राजपुरत आपतितः (वादः), यथैको दिवसस्तथोत्थाय 2 षण्मासी गता, तदा राजा भणति- मम राज्यं अवसीदति, तदाचाणितंइच्छया मयेयचिरं कालं धृतः, अधुना पश्यत कल्ये दिवसे आगते निगृह्णामि, तदा प्रभाते भणति- कुत्रिकापणे परीक्ष्यताम्, तत्र सर्वद्रव्याणि सन्ति, आनय जीवान् अजीवान् नोजीवांश्च, तदा देवतया जीवा अजीवाश्च दत्ता, नोजीवा न सन्ति, एवमादिचतुश्चात्वारिंशेन शतेन पृच्छानां निगृहीतः। ॐ चतुश्चत्वारिंशं शतं- तेन रोहगुप्तेन षट् मूलपदार्था गृहीताः, तद्यथा- द्रव्यगुणकर्मसामान्यविशेषाः षष्ठश्च समवायः, तत्र द्रव्यं नवधा, तद्यथा- भूमिरुदकं ज्वलनः पवन आकाशं कालो दिक् आत्मा मनश्चेति, गुणाः सप्तदश, तद्यथा- रूपं रसो गन्धः स्पर्शः संख्या परिमाणं पृथक्त्वं संयोगो विभागः परत्वमपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयत्नश्च कर्म पञ्चधाउत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनं च, सामान्यं त्रिविधं- महासामान्यं सत्तासामान्यं सामान्यविशेषः, सामान्यं सामान्यविशेषः // 562 //