________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 563 // पृथिवीत्वादि, विसेसा अंता (अणंता य), इहपच्चयहेऊ य समवाओ, एए छत्तीसं भेया, एत्थ एक्कक्के चत्तारि भंगा भवंति, तंजहा- भूमी अभूमी नोभूमी नोअभूमी, एवं सव्वत्थ, तत्थ कुत्तियावणे भूमी मग्गिया लेटुओ लद्धो, अभूमीए पाणियं, नोभूमीए जलायेव तु नो राश्यन्तरम्, नोअभूमीए लेट्ठए चेव एवं सव्वत्थ / / आह च भाष्यकार:- जीवमजीवं दाउंणोजीवं जाइओ पुणो अजीवं देइ चरिमंमि जीवं न उणोजीवंसजीवदलं ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो, ततो निद्धाडिओ, गुरूवि पूतिओ णगरे य गोसणयं कयं- वद्धमाणसामी जयइत्ति // अमुमेवार्थमुपसंहरन्नाह भा०- वाए पराजिओ सो निविसओ कारिओ नरिंदेणं / घोसावियं च णगरे जयइ जिणो वद्धमाणोत्ति // 140 // 8 निगदसिद्धा, तेणावि सरक्खरडिएणंचेव वइसेसियं पणीयं,तंच अण्णमण्णेहिं खाईणीयं, तं चोलूयपणीयन्ति वुच्चइ, जओ सो गोत्तेणोलूओ आसि // गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाह भा०- पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स / अबद्धियाण दिट्ठी दसपुरनयरे समुप्पण्णा // 141 // पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य, ततोऽबद्धिकदृष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः॥कथमुत्पन्ना?, तत्रार्यरक्षितवक्तव्यतायां कथानकंप्रायः कथितमेव, यावद्गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्धचिन्तायां कर्मोदयादभिनिविष्टो विशेषा अन्त्या (अनन्त्याश्च), इहप्रत्ययहेतुश्च समवायः, एते षट्त्रिंशत् भेदाः, अत्रैकैकस्मिन् चत्वारो भङ्गा भवन्ति, तद्यथा- भूमिरभूमिर्नोभूमि!अभूमिः, एवं सर्वत्र, तत्र कुत्रिकापणे भूमिर्मार्गिता लेष्टुर्दत्तः, अभूमेः (मार्गणे) पानीयम्, नोभूमेर्जलायेव, नोअभूमेर्लेष्टुरेव, एवं सर्वत्र / जीवमजीवं दत्त्वा नोजीवं याचितः पुनरजीवम्।। ददाति चरमे जीवं नतु नो जीवं सजीवदलम् // 1 // ततो निगृहीतः षडुलूकः, गुरुणा तस्य मस्तके श्लेष्मकुण्डिका भग्ना, ततो निर्धाटितः गुरुरपि पूजितो, नगरे च घोषणं कृतं- वर्धमानस्वामी जयतीति। 0 तेनापि स्वभस्मखरण्टितेनैव वैशेषिकं प्रणीतम्, तच्चान्यान्यैः ख्यातिं नीतम्, तच्चोलूकप्रणीतमित्युच्यते, यतः स गोत्रेणोलूक आसीत्। भाष्यगता दश गाथा अत्र / 0.3 उपोद्धातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्यः 140-141 // 563 //