SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 564 // विप्रतिपन्न इति / तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाह भा०- दसपुरे नगरुच्छुघरे अन्तरक्खियपूसमित्ततियगंच।गोट्ठामाहिल नवमट्ठमेसु पुच्छा य विंझस्स॥१४२॥ इयमर्थतः प्राग्व्याख्यातैवेति न विव्रियते, प्रकृतसम्बन्धस्तु-विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेति, जहा किंचि कम्मंजीवपदेसेहिं बद्धमत्तं कालन्तरट्ठितिमपप्प विहडइ शुष्ककुड्यापतितचूर्णमुष्टिवत्, किंचि पुण बद्धं पुढं च कालंतरेण विहडइ, आर्द्रलेपकुड्यो सस्नेहचूर्णवत्, किंचि पुण बद्धं पुढे निकाइयं जीवेण सह एगत्तमावन्नं कालान्तरेण वेइज्जइत्ति // एवं श्रुत्वा गोष्ठामाहिल आह-नन्वेवं मोक्षाभावः प्रसज्यते, कथं?,जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, तस्मादेवमिष्यतां भा०- पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ। एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ // 143 // स्पृष्टो यथाऽबद्धः कञ्चुकिनं पुरुषं कञ्चकः समन्वेति समनुगच्छति, एवं स्पृष्ट्रमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च-जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात्, कञ्चकेनेव तद्वानिति गाथार्थः। एवं गोट्ठामाहिलेण भणिते विंझेण भणियं- अम्हं एवं चेव गुरुणा वक्खाणियं गोट्ठामाहिलेण भणियं-सोय ण याणति, किं वक्खाणेइ?, ताहे सो संकिओ समाणो गओ पुच्छिउं, मा मए अन्नहा गहियं हवेज, ताहे पुच्छिओ सो भणइ-जहा मए भणियंतहा तुमएवि अवगयं तहेवेदं, ततो विंझेण Oविन्ध्योऽष्टमे कर्मप्रवादपूर्वे कर्म प्ररूपयति, यथा किश्चित्कर्म जीवप्रदेशैर्बद्धमात्रं कालान्तरस्थितिमप्राप्य पृथग्भवति किश्चित्पुनर्बद्धस्पृष्टं (स्पृष्टबद्ध) च कालान्तरेण 8 * पृथग्भवति, किश्चित्पुनर्बद्धस्पृष्टं (स्पृष्टबद्ध) निकाचितं जीवेन सहैकत्वमापन्नं कालान्तरेण वेद्यत इति / 0 एवं गोष्ठमाहिलेन भणिते विन्ध्येन भणितं अस्माकमेवमेव | गुरुणा व्याख्यातम्, गोष्ठमाहिलेन भणितं- स च न जानाति, किं व्याख्यानयति?, तदा स शङ्कितः सन् गतः प्रष्टुम्, मा मयाऽन्यथा गृहीतं भूद्, तदा पृष्टः स भणतियथा मया भणितं तथा त्वयापि अवगतम्, तथैवेदम्, ततो विन्ध्येन , 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्यः 142-143 // 564 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy