________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 558 // वेदिज्जइ-सीता उसिणावा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एगसमएण वेदिजंति, ताहे आयरियाण 0.3 उपोद्धातसाहइ, ताहे भणिओ-मा अज्जो! एवं पन्नवेहि, नत्थि एगसमएण दो किरियाओ वेदिजंति, जतो समओमणो य सुहमा ण नियुक्तिः, 0.3.7 सप्तमलक्खिजंति उत्पलपत्रशतवेधवत्, एवं सो पण्णवितोऽवि जाहे न पडिवज्जइ ताहे उग्घाडितो, सो हिंडतो रायगिहं गतो, द्वारम् निह्नवमहातवो तीरप्पभे नाम पासवणे, तत्थ मणिणागो नाम नागो, तस्स चेतिए ठाति, सो तत्थ परिसामझे कहेति- जहा वक्तव्यता। नियुक्ति: 783 एगसमएण दो किरियाओ वेदिजंति, ततो मणिनागेण भणियं तीसे परिसाए मज्झे- अरे दुट्ठसेहा! कीस एयं अपण्णवणं निहवमतानि, पण्णवेसि?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियं-जहा एग किरियं वेदेति, तुमंतेसिं किं लट्ठतरओ तदादिपुरुष ग्रामकालाः। जाओ?, छड्डेहि एयं वादं, मा ते दोसेणासेहामि-मणिनागेणारद्धो भयोववत्तिपडिबोहिओ वोत्तुं / इच्छामो गुरुमूलं गंतूण भाष्य: 135 ततो पडिक्कंतो॥१॥त्ति गाथार्थः / / गतः पञ्चमो निह्नवः, षष्ठमधुनोपदर्शयन्नाह भा०-पंचसया चोयाला तइया सिद्धिं गयस्स वीरस्स। पुरिमंतरंजियाए तेरासियदिट्ठी उववण्णा // 135 // पञ्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिंगतस्य वीर(ग्रंथाग्रं ८०००)स्य, अत्रान्तरे पुर्यन्तरञ्जिकायाम्, अनुस्वारोऽलाक्षणिकः, त्रैराशिकदृष्टिरुत्पन्नेति गाथार्थः॥ कथमुत्पन्नेति प्रदर्श्यते - तत्र - वेद्यते- शीतोष्णा वा, अहं च द्वे क्रिये वेदयामि, अतो द्वे अपि क्रिये एकसमयेन वेद्येते, तदाऽऽचार्येभ्यः कथयति, तदा भणितः- मा आर्य! एवं प्रजीज्ञपः, नास्ति (एतत् यत्) एकसमयेन द्वे क्रिये वेद्येते, यतः समयो मनश्च सूक्ष्मे न लक्ष्येते, एवं स प्रज्ञापितोऽपि यदा न प्रतिपद्यते तदोद्घाटितः, स हिण्डमानो राजगृहं गतः, महातप // 558 // स्तीरप्रभं नाम प्रश्रवणम्, तत्र मणिनागो नाम नागः, तस्य चैत्ये तिष्ठति, स तत्र पर्षन्मध्ये कथयति- यथा एकसमयेन द्वे क्रिये वेद्येते, ततो मणिनागेन भणितं तस्याः पर्षदो38 8मध्ये-अरे दुष्टशैक्ष! कथमेतामप्रज्ञापनां प्रज्ञापयसि?, अत्रैव स्थाने स्थितेन भगवता वर्धमानस्वामिना व्याकृतं- यथैकां क्रियां वेदयति, त्वं तेभ्यः किं लष्टतरो जातः?,8 त्यजैनं वादम्, मा त्वां(ते) दोषेण शिक्षयामि- मणिनागेनारब्धो भयोपपत्तिप्रतिबोधित उक्त्वा / इच्छामः (इति)गुरुमूलं गत्वा ततः प्रतिक्रान्तः॥१॥