________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 557 // गहिया, ते मारेउमारद्धा, ते भणंति भयभीया- अम्हेहिं सुयं जहा तुब्भे सावगा, तहाविएते साहू मारेह, ते भणंति-जे ते साहू 0.3 उपोद्घातते वोच्छिण्णा तुझंचेव सिद्धंतो एस, अतो तुब्भे अण्णे केवि चोरा, ते भणंति- मा मारेह, एवं तेहिं संबोडिया पडिवण्णा | नियुक्तिः, | 0.3.7 सप्तमसम्मत्तं / अयं गाथार्थः॥ अक्षराणि तु क्रियाध्याहारतः स्वधिया ज्ञेयानि / गतश्चतुर्थो निह्नवः, साम्प्रतं पञ्चममभिधित्सुराह द्वारम् निह्नव___ भा०- अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स / दो किरियाणं दिट्ठी उल्लगतीरे समुप्पण्णा // 133 // | वक्तव्यता। नियुक्ति: 783 अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पन्नेति गाथार्थः / यथा - निह्नवमतानि, समुत्पन्ना तथा निदर्शनायाह तदादिपुरुष ग्रामकालाः। भा०- णइखेडजणव उल्लुग महगिरिधणगुत्त अजगंगे य। किरिया दोरायगिहे महातवो तीरमणिणाए॥१३४॥ भाष्यः / उल्लका नाम नदी, तीए उवलक्खिओजणवतोवि सोचेव भण्णइ, तीसे य नदीए तीरे एगंमिखेडठाणं, बीयंमि उल्लगाती 133-134 नगरं, अण्णे तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धणगुत्तो नाम, तस्सविसीसो गंगो नाम आयरिओ, सो तीसे नदीए पुब्विमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरियं वंदओ उच्चलिओ, सो य खल्लाडो, तस्स उल्लगं नदि। उत्तरंतस्स सा खल्ली उण्हेण डज्झइ, हिट्ठा य सीयलेण पाणिएण सीतं , ततो सो चिंतेइ- सुत्ते भणियं जहा एगा किरिया - गृहीताः, ते मारयितुमारब्धाः, ते भणन्ति भयभीताः- अस्माभिः श्रुतं यथा यूयं श्रावकाः, तथापि एतान् साधून मारयथ, ते भणन्ति- ये ते साधवस्ते व्युच्छिन्ना युष्माकमेव सिद्धान्त एषः, अतो यूयमन्ये केऽपि चौराः, ते भणन्ति- मा मीमरत, एव तैः संबोधिताः प्रतिपन्नाः सम्यक्त्वम्। 0 उल्लकानाम्नी नदी, तयोपलक्षितो जनपदोऽपि स एव भण्यते, तस्याश्च नद्यास्तीर एकस्मिन् खेटस्थानम्, द्वितीये उल्लूकातीरं नगरम्, अन्ये तदेव खेटमिति भणन्ति, तत्र महागिरीणां शिष्यो धनगुप्तो नाम, तस्यापि शिष्यो गङ्गो नामाचार्यः, स तस्या नद्याः पौरस्तये तीरे, आचार्यास्तस्य पाश्चात्ये तटे,ततः स शरत्काले आचार्य वन्दितुमुच्चलितः, स च खल्वाटः, तस्योल्लका नदीमुत्तरतः सा खलतिरुष्णेन दह्यते, अधस्ताच्च शीतलेन पानीयेन शीतम्, ततः स चिन्तयति- सूत्रे भणितं यथा एका क्रिया // 557 //