________________ 0.3 उपोद्घात श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 556 // 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकाला:। भाष्य: 132 मिहिलाए नयरीए लच्छिहरे चेतिए महागिरी आयरियाण कोडिण्णो नाम सीसो ठितो, तस्स आसमित्तो सीसो, सो अणुप्पवादपुव्वे नेउणियं वत्थु पढति, तत्थ छिण्णछेदणयवत्तव्वयाए आलावगो जहा पडुप्पन्नसमयनेरइया वोच्छिजिस्संति, एवं जाव वेमाणियत्ति, एवं बिइयादिसमएसु वत्तव्वं, एत्थ तस्स वितिगिच्छा जहा- जाया सव्वे पडुप्पन्नसमयसंजाता वोच्छिजिस्संति- ‘एवं च कतो कम्माणुवेयणं सुकयदुकयाणंति?। उप्पादाणंतरतो सव्वस्स विणाससब्भावा॥१॥सो एवमादि परूवेंतो गुरुणा भणिओ- ‘एगनयमएणमिणं सुत्तं वच्चहि मा हु मिच्छत्तं / निरवेक्खो सेसाणवि नयाण हिदयं वियारेहि॥२॥ नहि सव्वहा विणासो अद्धापज्जायमेत्तणासंमि / सपरप्पज्जाया अणंतधम्मिणो वत्थुणो जुत्ता // 3 // अह सुत्तातोत्ति मती णणु सुत्तेसासयंपि निद्दिटुं। वत्थुदव्वट्ठाए असासयं पज्जवट्ठाए॥४॥तत्थविण सव्वनासो समयादिविसेसणं जतोऽभिहितं / इहरा ण सव्वनासे समयादिविसेसणं जुत्तं // 5 // ' जाहे पण्णविओवि नेच्छति ताहे उग्घाडितो, ततो सो समुच्छेदं वागरेंतो कंपिल्लपुरं गतो, तत्थ खंडरक्खा नाम समणोवासया, ते य सुंकपाला, तेहिं ते आगमिएल्लगा, तेहिं ते 0 मिथिलायां नगर्यां लक्ष्मीगृहे चैत्ये महागिर्याचार्याणां कोण्डिन्यो नाम शिष्यःस्थितः, तस्याश्वमित्रः शिष्यः, सोऽनुप्रवादपूर्वे नैपुणिकं वस्तु पठति, तत्र छिन्नच्छेदनकवक्तव्यतायामालापको यथा- प्रत्युत्पन्नसमयनैरयिका व्युच्छेत्स्यन्ति, एवं यावद्वैमानिका इति, एवं द्वितीयादिसमयेष्वपि वक्तव्यम्, अत्र तस्य विचिकित्सा जाता- यथा सर्वे प्रत्युत्पन्नसमयसंजाता व्युच्छेत्स्यन्ति- एवं च कुतः कर्माणुवेदनं सुकृतदुष्कृतानामिति / उत्पादानन्तरं सर्वस्य विनाशसद्भावात् // 1 // स एवमादि प्ररूपयन् गुरुणा भणितः- एकनयमतेनेदं सूत्रं व्राजीर्मा मिथ्यात्वम्। निरपेक्षः शेषाणामपि नयानां हृदयं विचारय / / 2 / / न हि सर्वथा विनाशोऽद्धापर्यायमात्रनाशे। स्वपरपर्यायैरनन्तधर्मिणो वस्तुनो युक्तः / / 3 / / अथ सूत्रादिति मतिर्ननु सूत्रे शाश्वतमपि निर्दिष्टम् / वस्तु द्रव्यार्थतयाऽशाश्वत पर्यवार्थतया / / 4 / / तत्रापि न सर्वनाशः समयादिविशेषणं यतोऽभिहितम्। इतरथा न सर्वनाशे समयादिविशेषणं युक्तम् // 5 // यदा प्रज्ञापितोऽपि नेच्छति तदोद्घाटितः, ततः स सामुच्छेदं व्याकुर्वन् काम्पील्यपुर गतः, तत्र खण्डरक्षा नाम श्रमणोपासकाः, ते च शुल्कपालाः, तैस्ते ज्ञाताः, तैस्ते, // 556