SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 555 // जाणइ?, ते भणंति-अम्हे साहुणो, राया भणइ-किह तुब्भे समणा?,जं अव्वत्ता परोप्परस्सविन वंदह, तुब्भे समणा वा चारिया वा?, अहंपि सावगो वा न वा?, ताहे ते संबुद्धा लज्जिया पडिवन्ना निस्संकिया जाया, ताहे अंबाडिया खरेहि मउएहि य, संबोहणट्ठाए तुब्भं इमं मए एयाणुरूवं कयं, मुक्का खामिया य॥ अमुमेवार्थमुपसंहरन्नाह भा०-सेयवि पोलासाढे जोगे तद्दिवसहिययसूले य ।सोहंमिणलिणिगुम्मे रायगिहे मुरिय बलभद्दे / / 130 // श्वेतव्यां नगर्या पोलासे उद्याने आषाढाख्य आचार्यः, योग उत्पाटिते सति तद्दिवस एव हृदयशूले च, उत्पन्ने मृत इति वाक्यशेषः, स च सौधर्मे कल्पे नलिनिगुल्मे विमाने, समुत्पद्यावधिना पूर्ववृत्तान्तमवगम्य विनेयानां योगान् सारितवानिति वाक्यशेषः, सुरलोकगते तस्मिन्नव्यक्तमतास्तद्विनेया विहरन्तोराजगृहे नगरे मौर्ये बलभद्रो राजा, तेन सम्बोधिता इति वाक्यशेषः, एवमन्या अपि सङ्ग्रहगाथा स्वबुद्ध्या व्याख्येया इति / उक्तस्तृतीयो निह्नवः, चतुर्थव्याचिख्यासयाऽऽह भा०-वीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स। सामुच्छेइयदिट्ठी मिहिलपुरीए समुप्पण्णा // 131 // विंशत्युत्तरे द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽत्रान्तरे सामुच्छेदिकदृष्टिः मिथिलापुर्यां समुत्पन्नेति गाथार्थः / यथोत्पन्ना तथा प्रदर्शयन्नाह भा०- मिहिलाए लच्छिघरे महगिरिकोडिण्ण आसमित्ते य / णेउणियाणुप्पवाए रायगिहे खंडरक्खा य॥१३२॥ जानाति?, ते भणन्ति- वयं साधवः, राजा भणति- कथं यूयं श्रमणाः?, यदव्यक्ताः परस्परमपि न वन्दध्वम्, यूयं श्रमणा वा चारिका वा? अहमपि श्रावको वा न वा?, तदा ते संबुद्धा लज्जिताः प्रतिपन्ना निश्शङ्किता जाताः, तदा निर्भर्त्तिताः खरैर्मृदुभिश्च, संबोधनार्थाय युष्माकं मयेदमेतदनुरूपं कृतम्, मुक्ताः क्षामिताश्च / 0.3 उपोद्घातनियुक्तिः, 0.3.7 सप्तमद्वारम् निह्नववक्तव्यता। नियुक्ति: 783 निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाष्यः 130-132 // 555 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy