SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 554 // खमह भंते! जंभे मए अस्संजएण वंदाविया, अहं अमुगदिवसे कालगतो, तुझं अणुकंपाए आगतो, एवं सो खामेत्ता 0.3 उपोद्घातपडिगतो, तेवि तं सरीरगं छड्डेऊण चिंतेंति- एच्चिरं कालं अस्संजतो वंदितो, ततो ते अव्वत्तभावं भावेंति-को जाणइ किं नियुक्तिः, 0.3.7 सप्तमसाहू देवो वा? तो न वंदणिज्जोत्ति / होज्जासंजतनमणं होज मुसावायममुगोत्ति ॥१॥थेरवयणं जदि परे संदेहो किं सुरोत्ति / द्वारम् निह्नवसाहुत्ति देवे कह न संका किं सो देवो अदेवोत्ति // 2 // तेण कहिएत्ति व मती देवोऽहं रूवदरिसणाओ य। साहुत्ति अहं कहिए वक्तव्यता। नियुक्ति: 783 समाणरूवंमि किं संका?॥३॥देवस्सव किं वयणं सच्चंति न साहुरूवधारिस्स। न परोप्परंपि वंदह जंजाणंतावि जययोत्ति निह्नवमतानि, // 4 // एवं भण्णमाणावि जाहेण पडिवज्जति ताहे उग्घाडिया, ततो विहरता रायगिहं गया, तत्थ मोरियवंसपसूओ बलभद्दो तदादिपुरुष ग्रामकालाः। नाम राया समणोवासओ, तेण ते आगमिया- जहा इहमागतत्ति , ताहे तेण गोहा आणत्ता- वच्चह गुणसिलगातो पव्वइयए भाष्य: आणेह, तेहिं आणीता, रण्णा पुरिसा आणत्ता- सिग्घं एते कडगमद्देण मारेह, ततो हत्थी कडगेहि य आणीएहिं ते पभणिया- 128-129 अम्हे जाणामो जहा तुमं सावओ, तो कहं अम्हे माराविहि ?, राया भणइ- तुम्हे चोरा णु चारिया णु अभिमरा णु?, को। क्षमध्वं भदन्ताः! यन्मया भवन्तोऽसंयतेन वन्दिताः, अहममुकष्मिन् दिवसे कालगतः, युष्माकमनुकम्पया आगतः, एवं स क्षमयित्वा प्रतिगतः, तेऽपि तच्छरीरकं ब्ल त्यक्त्वा चिन्तयन्ति- इयचिरं कालमसंयतो वन्दितः, ततस्तेऽव्यक्तभावं भावयन्ति -को जानाति किं साधुर्देवो वा?, ततो न वन्दनीय इति / भवेदसंयतनमनं भवेन्मषावादोसुक इति // 1 // स्थविरवचनं यदि परस्मिन् संदेहः किं सुर इति / साधुरिति देवे कथं न शङ्का? किं स देवोऽदेव इति // 2 // तेन कथित इति च मतिर्देवोऽहं रूपदर्शनाच्च। साधुरहमिति कथिते समानरूपे का शङ्का? / / 3 / / देवस्यैव किं वचनं सत्यमिति न साधुरूपधारिणः / न परस्परमपि वन्दध्वं यजानाना अपि यतय इति / / 4 / / एवं भण्यमाना अपि यदा न प्रतिपद्यन्ते तदोद्घाटिताः, ततो विहरन्तो राजगृहं गताः, तत्र मौर्यवंशप्रसूतो बलभद्रो नाम राजा श्रमणोपासकः, तेन ते ज्ञाता- यथेहागता इति, // 554 // तदा तेन आरक्षा आज्ञप्ता- व्रजत गुणशीलात् प्रव्रजितान् आनयत, तैरानीताः, राज्ञा पुरुषा आज्ञप्ताः- शीघ्रमेतान् कटकमन मर्दयत, ततो हस्तिषु कटकेषु चानीतेषु ते प्रभणिताः- वयं जानीमो यथा त्वं श्रावकः, तत् कथं अस्मान् मारयिष्यसि?, राजा भणति- यूयं चौरा नु चारिका नु अभिमरा नु?, को
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy