________________ श्रीआवश्यक भा०- रायगिहे गुणसिलए वसु चोद्दसपुव्वि तीसगुत्ताओ। आमलकप्पाणयरी मित्तसिरी कूरपिंडाई॥१२८॥ | 0.3 उपोद्घातनियुक्तिअस्याः प्रपश्चार्थ उक्त एव, अक्षरगमनिका तु उसभपुरंति वा रायगिहंति वा एगट्ठा, तत्थ रायगिहे गुणसिलए उज्जाणे वसु नियुक्तिः, भाष्य 0.3.7 सप्तमश्रीहारि० Wचोद्दसपुव्वी आयरिओ समोसढो, तस्स सीसाओ तीसगुत्ताओ एसा दिट्ठी समुप्पण्णा, सो मिच्छत्ताभिभूओ आमलकप्पा नाम द्वारम् निह्नववृत्तियुतम् नयरी तं गओ, मित्तसिरी सावओ, तेण कूरपुवगादि (देशीयवचनत्वात् कूरसिक्थादिनेत्यर्थः) दिटुंतेहिं पडिबोहिउत्ति ॥गतो. वक्तव्यता। भाग-२ | नियुक्ति: 783 द्वितीयो निह्नवः, साम्प्रतं तृतीयं प्रतिपादयन्नाह॥५५३॥ निह्नवमतानि, भा०- चोदा दोवाससया तइया सिद्धिंगयस्स वीरस्स। अव्वत्तयाण दिट्ठी सेयवियाए समुप्पन्ना // 129 // | तदादिपुरुष___चतुर्दशाधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य ततोऽव्यक्तकदृष्टिः श्वेतव्यां नगर्यां समुत्पन्नेति गाथार्थः / कथमुत्पन्ना?-2 ग्रामकालाः। भाष्यः सेयवियाए नयरीए पोलासे उजाणे अज्जासाढा नामायरिया समोसढा, तेसिं सीसा बहवे आगाढजोगंपडिवन्ना, स एवायरिओ तेसिं वायणायरिओ, अन्नो तत्थ नत्थि, ते य रत्तिं हिययसूलेण मया सोहम्मे नलिणिगुम्मे विमाणे देवा उववन्ना, ओहिं पउंजंति, जाव पेच्छंति तं सरीरगं, ते य साहू आगाढजोगवाही, तेवि न याणंति- जहा आयरिया कालगता, ताहे तं चेव सरीरगं अणुप्पविसित्ता ते साहुणो उट्ठवेंति, वेरत्तियं करेह, एवं तेण तेसिं दिव्वभावेण लहुंचेव सारियं, पच्छा सो ते भणइ8 0ऋषभपुरमिति वा राजगृहमिति वा एकार्थों, तत्र राजगृहे गुणशील उद्याने वसुश्चतुर्दशपूर्वी आचार्यः समवसृतः, तस्य शिष्यात्तिष्यगुप्तात् एषा दृष्टिः समुत्पन्ना, स मिथ्यात्वाभिभूत आमलकल्पा नाम नगरी तां गतः, मित्रश्रीः श्रावकः, तेन कूरसिक्थादिदृष्टान्तैः प्रतिबोधित इति। 0 श्वेतविकायां नगर्यां पोलासमुद्यानमार्याषाढा 8 // 553 // नाम आचार्या समवसृताः, तेषां शिष्या बहव आगाढयोगं प्रतिपन्नाः, स एवाचार्यस्तेषां वाचनाचार्यः, अन्यस्तत्र नास्ति, ते च रात्रौ हृदयशूलेन मृताः सौधर्मे नलिनीगुल्मे |विमाने देवा उत्पन्नाः अवधिं प्रयुञ्जन्ति, यावत्प्रेक्षन्ते तच्छरीरकम्, ते च साधव आगाढयोगवाहिनस्तेऽपि न जानन्ति- यथा आचार्याः कालगताः, तदा तदेव शरीरमनुप्रविश्य तान् साधूनुत्थापयन्ति, वैरात्रिकं कुरुत, एवं तेन तेषां दिव्यप्रभावेण लघ्वेव सारितम्, पश्चात्स तान् भणति-- 128-129