SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 550 // नाम कुंभगारो समणोवासओ, तत्थ ठिया, सा वंदितुं आगया, तंपि तहेव पण्णवेइ, सा य तस्साणुराएण मिच्छत्तं०.३ उपोद्घातविपडिवण्णा, अजाणं परिकहेइ, तं च ढंकं भणति, सो जाणति- एसाऽवि विप्पडिवण्णा नाहव्वएणं, ताहे सो भणति 0.3.7 सप्तमसम्मं अहं न याणामि एवं विसेसतरं, अण्णया कयाई सज्झायपोरुसिं करेइ, ततो ढंकेण भायणाणि उव्वत्तंतेण ततोहुत्तो छ द्वारम् निह्नवइंगालो छुढो, ततो तीसे संघाडीए एगदेसो दहो, सा भणइ-सावय! किं ते संघाडी दड्डा ? सो भणइ-तुब्भे चेव पण्णवेह वक्तव्यता। नियुक्ति: 783 जहा- दज्झमाणे अडढे, केण तुब्भ संघाडी दहा?, ततो सा संबुद्धा भणइ- इच्छामि संमं पडिचोयणा, ताहे सा गंतूण निह्नवमतानि, जमालिंपण्णवेइ बहुविहं, सो जाहेन पडिवज्जइ ताहेसा सेससाहूणो यसामिंचेव उवसंपण्णाई, इतरोऽवि एगागी अणालोइय- तदादिपुरुषपडिक्वंतो कालगतो॥एष सङ्ग्रहार्थः, अक्षराणि त्वेवं नीयन्ते जेट्ठा सुदंसणा अणोज्जति जमालिघरणीए नामाई, सावत्थीए ग्रामकालाः। भाष्य:१२६ नयरीए तेंदुगुजाणे जमालिस्स एसा दिट्ठी उप्पण्णा, तत्थ पंचसया य साहूणं सहस्संच संजईणं, एतेसिं जे सतं ण पडिबुद्धं तक ढंकेण पडिबोहियंति वक्सेसं, जमालिं मोत्तूणंति॥अन्ये त्वेवं व्याचक्षते-जेट्ठा महत्तरिगासुदंसणाऽभिहाणा भगवतो भगिणी, नाम कुम्भकारः श्रमणोपासकः, तत्र स्थिता, सा वन्दितुमागता, तामपि तथैव प्रज्ञापयति, सा च तस्यानरागेण मिथ्यात्वं विप्रतिपन्ना. आर्याभ्यः परिकथयति. च ढडू भणति, स जानाति- एषाऽपि विप्रतिपन्ना नाथवचनेन, तदा स भणति- सम्यगह न जानामि एतत् विशेषतरम्, अन्यदा कदाचित्स्वाध्यायपौरुषीं करोति, ततो ढङ्केन भाजनान्युद्वर्त्तयता ततोऽङ्गारः क्षिप्तः, ततस्तस्याः संघाट्या एकदेशो दग्धः सा भणति- श्रावक! किं त्वया संघाटी दग्धा?, स भणति- यूयमेव प्रज्ञापयत यथादह्यमानमदग्धम्, केन युष्माकं संघाटी दग्धा?, ततः सा संबुद्धा भणति- इच्छामि सम्यक् प्रतिचोदनाम्, तदा सा गत्वा जमालिं प्रज्ञापयति बहुविधम्, स यदा न प्रतिपद्यते तदा सा शेषसाधवश्च स्वामिनमेवोपसंपन्नाः, इतरोऽपि एकाक्यनालोचितप्रतिक्रान्तः कालगतः। 0 ज्येष्ठा सुदर्शना अनवद्येति जमालिगृहिण्या नामानि, श्रावस्त्यां नगर्यां तिन्दुकोद्याने जमालेरेषा दृष्टिरुत्पन्ना, तत्र पञ्चशतानि च साधूनां सहस्रं च संयतीनाम्, एतेषां ये स्वयं न प्रतिबुद्धास्ते ढडून प्रतिबोधिता इति वाक्यशेषः, जमालिं मुक्त्वेति / अन्ये त्वेवं व्याचक्षते- ज्येष्ठा महत्तरा सुदर्शनाभिधाना भगवतो भगिनी,,
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy