SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 549 // भाणियव्वं, एक्कारसंगा अहिज्जिया, सामिं आपुच्छिऊण पंचसयपरिवारो जमाली सावत्थींगतो, तत्थ तेंदुगे उज्जाणे कोट्ठए | 0.3 उपोद्धातचेइए समोसढो, तत्थ से अंततेहिं रोगो उत्पन्नो, न तरइ निसन्नो अच्छिउं, तो समणे भणियाइओ- सेज्जासंथारयं करेह, ते 0.3.7 सप्तमकाउमारद्धा॥ अत्रान्तरे जमालिर्दाहज्वराभिभूतस्तान् विनेयान् पप्रच्छ- संस्तृतं न वेति?, ते उक्तवन्तः- संस्तृतमिति, स द्वारम् निह्नवचोत्थितो जिगमिषुरर्धसंस्तृतं दृष्ट्वा क्रुद्धः, सिद्धान्तवचनं स्मृत्वा क्रियमाणं कृत मित्यादि कर्मोदयतो वितथमिति चिन्तया- वक्तव्यता। मास, क्रियमाणं कृत मित्येतद् भगवद्वचनं वितथम्, प्रत्यक्षविरुद्धत्वात्, अश्रावणशब्दवचनवत्, प्रत्यक्षविरुद्धता चास्यार्ध नियुक्ति: 783 निह्नवमतानि, संस्तृतसंस्तारासंस्तृतदर्शनात्, ततश्च क्रियमाणत्वेन प्रत्यक्षसिद्धेन कृतत्वधर्मोऽपनीयत इति भावना, ततो यद् भगवानाह तदादिपुरुषतदनृतम्, किन्तु कृतमेव कृतमिति, एवं पर्यालोच्यैवमेव प्ररूपणांचकारेति, सचेत्थं प्ररूपयन् स्वगच्छस्थविरैरिदमुक्त:- हे ग्रामकालाः। भाष्यः 126 आचार्य! क्रियमाणं कृत मित्यादि भगवद्वचनमवितथमेव, नाध्यक्षविरुद्धम्, यदि क्रियमाणं क्रियाविष्टं कृतं नेष्यते ततः कथं / प्राक् क्रियाऽनारम्भसमय इव पश्चादपि क्रियाऽभावे तदिष्यत इति, तदा प्रसङ्गात्, क्रियाऽभावस्याविशिष्टत्वात्, तथा यच्चोक्तं भवता अर्द्धसंस्तृतसंस्तारासंस्तृतदर्शनात् तदप्ययुक्तम्, यतो यद्यदा यत्राकाशदेशे वस्त्रमास्तीर्यते तत्तदा तत्रास्तीर्णमेव, एवं पाश्चात्यवस्त्रास्तरणसमये खल्वसावास्तीर्ण एव, विशिष्टसमयापेक्षीणि च भगवद्वचनानि, अतोऽदोष इति // एवं सो जाहे न पडिवज्जइ ताहे केइ असद्दहंता तस्स वयणं गया सामिसगासं, अण्णे तेणेव समं ठिया, पियदंसणावि, तत्थेव ढंको। - भणितव्यम् , एकादशाङ्गान्यधीतानि, स्वामिनमापृच्छय पञ्चशतपरीवारो जमालिः श्रावस्तीं गतः, तत्र तिन्दुक उद्याने कोष्ठके चैत्ये समवसृतः, तत्र तस्यान्तप्रान्त // 549 / / रोग उत्पन्नः, न शक्नोति निषण्णः स्थातुं ततः श्रमणान् भणितवान्- शय्यासंस्तारकं कुरुत, ते कर्तुमारब्धाः / 0 एवं स यदा न प्रतिपद्यते तदा केचिदश्रद्दधतस्तस्य वचनं स्वामिसकाशं गताः, अन्ये तेनैव समं स्थिताः, प्रियदर्शनाऽपि, तत्रैव ढङ्को,
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy