SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्घातनियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 547 // द्वारम् निह्नववक्तव्यता। नियुक्तिः 779-782 | निह्नवमतानि, तदादिपुरुषग्रामकालाः। भाषितं निहतेऽर्थं पचाद्यचि (नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः)(पा०३-१-१३४) ति निह्नवो- मिथ्यादृष्टिः, उक्तंच- सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः / मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम्॥१॥खल्विति विशेषणे, किं विशिनष्टि?अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरंवा- 'एतेसिं निग्गमणंवोच्छामि अहाणुपुव्वीए त्ति गाथार्थः // साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाह नि०- बहुरय जमालिपभवाजीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ॥७७९॥ बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाश्च तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः॥ नि०-गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती। थेरा य गोट्ठमाहिल पुट्ठमबद्धं परूविंति // 780 // गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः,स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्धं प्ररूपयन्ति, कर्मेति गम्यते, पुट्ठमबद्धं परूविंसु वापाठान्तरम्, ततश्चाबद्धिका गोष्ठामाहिलात् सञ्जाता इति गाथार्थः॥साम्प्रतं येषु पुरेषूत्पन्नास्त एते निह्नवास्तानि प्रतिपादयनाह नि०-सावत्थी उसभपुर सेयविया मिहिल उल्लुगातीरं / पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई॥७८१॥ श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीरं पुरमन्तरञ्जि दशपुरं रथवीरपुरं च नगराणि, निह्नवानां यथायोगंप्रभवस्थानानि, वक्ष्यमाणभिन्नद्रव्यलिङ्गमिथ्यादृष्टिबोटिकप्रभवस्थानरथवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः॥ भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च कः कियता कालेन निह्नवः समुत्पन्न इति प्रतिपादयन्नाह नि०- चोद्दस सोलस वासा चोइसवीसुत्तरा य दोण्णि सया। अट्ठावीसा य दुवे पंचेव सया उचोयाला॥७८२॥ // 547 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy