________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 546 // कम्मस्स य कहं बंधो?, एत्थ विचारे सो अभिनिवेसेण अन्नहा मन्नंतो परूविंतो य निण्हओ जाओत्ति // 0.3 उपोद्घात नियुक्तिः, // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां उपक्रमादिविवरणं समाप्तम्॥ 0.3.7 सप्तम द्वारम् निलवअनेन प्रस्तावेन क एते निह्नवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराह वक्तव्यता। ___नि०- बहुरय पएस अव्वत्तसमुच्छादुगतिगअबद्धिया चेव।सत्तेए णिण्हगा खलु तित्थंमि उवद्धमाणस्स // 778 // नियुक्ति: 778 बहुरय त्ति एकसमयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रताः- सक्ताः बहुरताः, निह्नवमतानि, तदादिपुरुषदीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः१। पदेस त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, जीवः ग्रामकालाः। प्रदेशो येषां ते जीवप्रदेशाः निह्नवा, चरमप्रदेशजीवप्ररूपिण इति हृदयं 2 / अव्वत्त त्ति उत्तरपदलोपादव्यक्तमता अव्यक्ताः, यथा भीमसेनो भीम इति, व्यक्तं- स्फुटम्, न व्यक्तमव्यक्तं- अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना ३।समुच्छेद त्ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः- विनाशः,समुच्छेदमधीयते तद्वेदिनो वा तदधीते / तद्वेत्ती (पा० ४-२-५९)त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः 4 / दुग त्ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभवप्ररूपिण इत्यर्थः 5 / तिग त्ति त्रैराशिका जीवाजीवनोजीवभेदास्त्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येषां ते त्रैराशिकाः, राशित्रयख्यापका इति भावना 6 / अबद्धिगा चेव त्ति स्पृष्टं जीवेन कर्म न स्कन्धवद्बद्धमबद्धम्, अबद्धमेषामस्ति विदन्ति वेत्यबद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयं 7 / सत्तेते निण्हया खलु तित्थंमि उ वद्धमाणस्स त्ति सप्तैते निह्नवाः खलु, निह्नव इति कोऽर्थः?- स्वप्रपञ्चतस्तीर्थकर- कर्मणश्च कथं बन्धः?, अत्र विचारे सोऽभिनिवेशेनान्यथा मन्यमानः प्ररूपयंश्च निह्नवो जातः इति। // 546 //