________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ // 545 // महाकल्प घतकुडे बहुंचेव लग्गइ, एवमेव अजो! अहंदुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभएसुनिप्फावकुडसमाणोजातो, फग्गुरक्खितं 0.3 उपोद्धातप्रति तेल्लकुडसमाणो, गोट्ठामाहिलं प्रति घतकुडसमाणो, अतो एस सुत्तेण य अत्थेण य उवगतो दुब्बलियपूसमित्तो तुब्भ नियुक्तिः, 0.3.6 आयरिओ भवउ, तेहिं पडिच्छितो, इयरोवि भणिओ-जहाऽहं वट्टिओ फग्गुरक्खियस्स गोट्ठामाहिलस्स य तहा तुम्हेहि षष्ठद्वारम्, वट्टियव्वं, ताणिवि भणियाणि- जहा तुब्भे मम वट्टियाणि तहा एयस्स वट्टेजह, अविय- अहं कए वा अकए वा न रूसामि, उपक्रमादिः। नियुक्तिः 777 एस नखमहिति, सो सुतरामेव एयस्स वट्टेज्जाह, एवं दोवि वग्गे अप्पाहेत्ता भत्तं पच्चक्खाइउं देवलोगंगता। गोट्ठामाहिलेणवि सुतं-जहाआयरिया कालगता, ताहे आगतो पुच्छइ-को गणहरो ठविओ?, कुडगदिलुतो य सुतो, तओसो वीसुंपडिस्सएच्छेदाः ठाइऊणागतो तेसिं सगासं, ताहे तेहिं सव्वेहिं अब्भुट्टितो भणिओय- इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अण्णे कालिके। वुग्गाहेइ, ते न सक्कंति वुग्गाहेउं। इतो य आयरिया अत्थपोरुसिं करेंति,सोन सुणइ, भणइ य-तुब्भेऽत्थ निप्पावयकुडगा, ताहे तेसु उठ्ठिएसु विंझो अणुभासइ तं सुणेइ, अट्ठमे कम्मप्पवायपुव्वे कम्मं वणिज्जइ, जहा कम्मं बज्झइ, जीवस्स य घृतकुटे बढेव लगति, एवमेवार्याः! अहं दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः, फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, अत एष सूत्रेण चार्थेन चोपगतो दुर्बलिकापुष्पमित्रो युष्माकमाचार्यो भवतु, तैः प्रतीप्सितः, इतरोऽपि भणितः- यथाऽहं वृत्तः फल्गुरक्षिते गोष्ठमाहिले च तथा त्वयाऽपि वर्तितव्यम्, तेऽपि भणिता:- यथा यूयं मयि वृत्तास्तथैतस्मिन् वर्तेध्वम्, अपिच- अहं कृते वा अकृते वा नारुषमेष न क्षमिष्यते, ततः सुतरामेवैतस्मिन् ? वर्तेध्वम्, एवं द्वावपि वर्गों संदिश्य भक्तं प्रत्याख्याय देवलोकं गताः / गोष्ठमाहिलेनापि श्रुतं-यथा आचार्याः कालगताः, तदा आगतः पृच्छति- को गणधरः स्थापितः?, कुटदृष्टान्तश्च श्रुतः, ततः स पृथग् प्रतिश्रये स्थित्वा आगतः तेषां सकाशम्, तदा नतैः सर्वैरभ्युत्थितो भणितश्च- इहैव तिष्ठ, तदा नेच्छति, तदा स बहिःस्थितोऽन्यान् ? व्युद्दाहयति, तान् न शक्नोति व्युद्ाहयितुम् / इतश्चाचार्या अर्थपौरुषीं कुर्वन्ति, स न शृणोति, भणति च- यूयमत्र निष्पावकुटसमानाः, तदा तेषूत्थितेषु विन्ध्योऽनुभाषते 8 तत् शृणोति, अष्टमे कर्मप्रवादपूर्वे कर्म वर्ण्यते, यथा कर्म बध्यते, जीवस्य च. B // 545 //