SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-२ | // 542 // 0.3 उपोद्घातनियुक्तिः, 0.3.6 षष्ठद्वारम्, उपक्रमादिः। भाष्यः 124 नियुक्ति: 777 महाकल्पच्छेदाः कालिके। मतिमेहाधारणाइपरिहीणे / नाऊण सेसपुरिसे खेत्तं कालाणुभावंच॥१॥सोऽणुग्गहाणुओगे वीसुंकासीय सुयविभागेण / सुहगहणादिनिमित्तंणए य सुणिगृहियविभाए॥२॥सविसयमसद्दहंता नयाण तंमत्तयं च गेण्हंता / मन्नंताय विरोहं अप्परिणामाइपरिणामा॥३॥गच्छिन्न मा हुमिच्छं परिणामा य सुहमाऽइबहुभेया।होजाऽसत्ता घेत्तूंण कालिए तो नयविभागो॥ 14 // ' यदुक्तं-'अनुयोगस्ततः कृतश्चतुर्द्ध' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयन्नाह मूलभाष्यकार:8 भा०- कालियसुयं च इसिभासियाईतइओय सूरपण्णत्ती। सव्वोय दिट्ठिवाओ चउत्थओहोइ अणुओगो॥१२४॥ कालिकश्रुतं चैकादशाङ्गरूपम्, तथा ऋषिभाषितानि- उत्तराध्ययनादीनि, तृतीयश्च कालानुयोगः, स च सूर्यप्रज्ञप्तिरिति, उपलक्षणात् चन्द्रप्रज्ञप्त्यादि, कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि धर्मकथानुयोग इति गम्यते, सर्वश्च दृष्टिवादचतुर्थो भवत्यनुयोगः, द्रव्यानुयोग इति हृदयमिति गाथार्थः / तत्र ऋषिभाषितानि धर्मकथानुयोग इत्युक्तम्, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वाद्दृष्टिवादादुद्धृत्य तेषां प्रतिपादितत्वाधर्मकथानुयोगत्वप्रसङ्ग इत्यतस्तदपोद्धारचिकीर्षयाऽऽह नि०-जंच महाकप्पसुयं जाणि य सेसाणि छेयसुत्ताणि। चरणकरणाणुओगोत्ति कालियत्थे उवगयाई॥७७७॥ यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि कल्पादीनि चरणकरणानुयोग इतिकृत्वा कालिकार्थे उपगतानीति गाथार्थः॥ इयाणिं जहा देविंदवंदिया अज्जरक्खिया तहा भण्णइ- ते विहरंता महुरं गया, तत्थ भूतगुहाए वाणमंतरघरे ठिता। इतो य - मतिमेधाधारणाभिः परिहीणान्। ज्ञात्वा शेषपुरुषान् क्षेत्र कालानुभावं च॥ 1 // सोऽनुग्रहाय अनुयोगान् पृथक् अकार्षीच्च श्रुतविभागेन। सुखग्रहणादिनिमित्त नयांश्च सुनिगूहितविभागान् // 2 // स्वविषयमश्रद्दधतो नयानां तन्मात्रं च गृह्णन्तः। मन्यमानाश्च विरोधमपरिणामा अतिपरिणामाः (च) // 2 // गमत मा मिथ्यात्वं परिणामाश्च सूक्ष्मा अतिबहुभेदाः / भवेयुरशक्ता ग्रहीतुं न कालिके ततो नयविभागः॥४॥ 0 इदानीं यथा देवेन्द्रवन्दिता आर्यरक्षितास्तथा भण्यते- ते बिहरन्तो मथुरा लगताः, तत्र भूतगुहायां व्यन्तरगृहे स्थिताः / इतश्च - // 542 //
SR No.600437
Book TitleAvashyak Sutram Part 02
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages404
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy