________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-२ // 541 // आहारेत्ताइतो?, ताणि भणंति-निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसजिओ, एताहे देह, तहेव दाउ 0.3 उपोद्धातपयत्ताणि, सोऽवि झरइ, तंपि नजइ छारे छुब्भइ, ताणि गाढयरं देति, ततो निविण्णाणि, ताहे भणिओ- एत्ताहे मा झरउ, नियुक्तिः, 0.3.6 अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि / तत्थ षष्ठद्वारम्, य गच्छे इमे चत्तारि जणा पहाणा तंजहा- सो चेव दुब्बलियपूसमित्तो विंझो फग्गुरक्खितो गोट्ठामाहिलोत्ति, जो विंझो सो उपक्रमादिः। नियुक्तिः अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुत्तमंडलीए विसूरइ जाव परिवाडी आलावगस्स एइ ताव 775-776 पलिभज्जइ, सो आयरिए भणइ- अहं सुत्तमंडलीए विसुरामि, जओ चिरेण आलावगो परिवाडीए एइ, तो मम वायणायरियं पृथक्त्वकृत आर्यरक्षिताः, देह, ततो आयरिएहिंदुब्बलियपुस्समित्तो तस्सवायणायरिओ दिण्णो, ततोसोकइवि दिवसे वायणंदाऊण आयरियमुवट्ठितो मात्राद्याभणइ- मम वायणं देंतस्स नासति, जं च सण्णायघरे नाणुप्पेहियं, अतो मम अज्झरंतस्स नवमं पुव्वं नासिहिति,ताहे चार्यादि आयरिया चिंतेति- जड़ ताव एयस्स परममेहाविस्स एवं झरंतस्स नासइ अन्नस्स चिरनटुं चेव- अतिसयकओवओगो (आर्यरक्षित चरित्रम्)। ते भणन्ति- स्निग्धपेशलानि आहृतवान् , तेषां संबोधनाय गृहे तेषां विसृष्टः, अधुना दत्त, तथैव दातुं प्रवृत्ताः, सोऽपि स्मरति, तदपि ज्ञायते क्षारे क्षिप्यते(यथा), ते गाढतरं ददति, ततो निर्विण्णानि, तदा भणितः- अधुना मा स्मार्षीः, अन्तप्रान्तं चाहारयति, तदा स पुनरपि पुराणशरीरो जातः, तदा तेषामुपगतम्, धर्मः कथितः,8 श्रावका जाताः। तत्र च गच्छे इमे चत्वारो जनाः प्रधानास्तद्यथा- स एव दुर्बलिकापुष्पमित्रः विन्ध्यः फल्गुरक्षितः गोष्ठमाहिल इति, यो विन्ध्यः सोऽतीव मेधावी,8 सूत्रार्थतदुभयानां ग्रहणधारणासमर्थः, स पुनः सूत्रमण्डल्यां विषीदति यावत् परिपाट्यालापकस्यायाति तावत्प्रतिभज्यते, स आचार्यान् भणति- अहं सूत्रमण्डल्या विषीदामि, यतश्विरेणालापकः परिपाट्याऽऽयाति, तन्मह्यं वाचनाचार्यं दत्त, तत आचार्यैर्दुर्बलिकापुष्पमित्रस्तस्मै वाचनाचार्यो दत्तः, ततः स कतिचिदपि दिवसान् : वाचनां दत्त्वाऽऽचार्यमुपस्थितो भणति- मम वाचनां ददतो नश्यति, यच्च सज्ञातीयगृहे नानुप्रेक्षितम्, अतो ममास्मरतो नवमं पूर्व नक्ष्यति, तदा आचार्याश्चिन्तयन्तियदि तावदेतस्य परममेधाविन एवं स्मरतो नश्यति अन्यस्य चिरनष्टमेव / कृतातिशयोपयोगो, // 541 //